लङ्घ् + सन् धातुरूपाणि - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्

लघिँ गत्यर्थः लघिँ भोजननिवृत्तावपि - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
लिलङ्घिषाञ्चक्रे / लिलङ्घिषांचक्रे / लिलङ्घिषाम्बभूव / लिलङ्घिषांबभूव / लिलङ्घिषामास
लिलङ्घिषाञ्चक्राते / लिलङ्घिषांचक्राते / लिलङ्घिषाम्बभूवतुः / लिलङ्घिषांबभूवतुः / लिलङ्घिषामासतुः
लिलङ्घिषाञ्चक्रिरे / लिलङ्घिषांचक्रिरे / लिलङ्घिषाम्बभूवुः / लिलङ्घिषांबभूवुः / लिलङ्घिषामासुः
मध्यम
लिलङ्घिषाञ्चकृषे / लिलङ्घिषांचकृषे / लिलङ्घिषाम्बभूविथ / लिलङ्घिषांबभूविथ / लिलङ्घिषामासिथ
लिलङ्घिषाञ्चक्राथे / लिलङ्घिषांचक्राथे / लिलङ्घिषाम्बभूवथुः / लिलङ्घिषांबभूवथुः / लिलङ्घिषामासथुः
लिलङ्घिषाञ्चकृढ्वे / लिलङ्घिषांचकृढ्वे / लिलङ्घिषाम्बभूव / लिलङ्घिषांबभूव / लिलङ्घिषामास
उत्तम
लिलङ्घिषाञ्चक्रे / लिलङ्घिषांचक्रे / लिलङ्घिषाम्बभूव / लिलङ्घिषांबभूव / लिलङ्घिषामास
लिलङ्घिषाञ्चकृवहे / लिलङ्घिषांचकृवहे / लिलङ्घिषाम्बभूविव / लिलङ्घिषांबभूविव / लिलङ्घिषामासिव
लिलङ्घिषाञ्चकृमहे / लिलङ्घिषांचकृमहे / लिलङ्घिषाम्बभूविम / लिलङ्घिषांबभूविम / लिलङ्घिषामासिम