लङ्घ् + सन् धातुरूपाणि - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्

लघिँ गत्यर्थः लघिँ भोजननिवृत्तावपि - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
लिलङ्घिषेत
लिलङ्घिषेयाताम्
लिलङ्घिषेरन्
मध्यम
लिलङ्घिषेथाः
लिलङ्घिषेयाथाम्
लिलङ्घिषेध्वम्
उत्तम
लिलङ्घिषेय
लिलङ्घिषेवहि
लिलङ्घिषेमहि