लङ्घ् + सन् धातुरूपाणि - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्

लघिँ गत्यर्थः लघिँ भोजननिवृत्तावपि - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
लिलङ्घिष्येत
लिलङ्घिष्येयाताम्
लिलङ्घिष्येरन्
मध्यम
लिलङ्घिष्येथाः
लिलङ्घिष्येयाथाम्
लिलङ्घिष्येध्वम्
उत्तम
लिलङ्घिष्येय
लिलङ्घिष्येवहि
लिलङ्घिष्येमहि