तर्द् + यङ्लुक् - तर्दँ - हिंसायाम् भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
तातर्दीति / तातर्ति / तातर्त्ति
तातर्द्यते
तातर्दाञ्चकार / तातर्दांचकार / तातर्दाम्बभूव / तातर्दांबभूव / तातर्दामास
तातर्दाञ्चक्रे / तातर्दांचक्रे / तातर्दाम्बभूवे / तातर्दांबभूवे / तातर्दामाहे
तातर्दिता
तातर्दिता
तातर्दिष्यति
तातर्दिष्यते
तातर्तात् / तातर्त्तात् / तातर्ताद् / तातर्त्ताद् / तातर्दीतु / तातर्तु / तातर्त्तु
तातर्द्यताम्
अतातर्दीत् / अतातर्दीद् / अतातर्त् / अतातर्द्
अतातर्द्यत
तातर्द्यात् / तातर्द्याद्
तातर्द्येत
तातर्द्यात् / तातर्द्याद्
तातर्दिषीष्ट
अतातर्दीत् / अतातर्दीद्
अतातर्दि
अतातर्दिष्यत् / अतातर्दिष्यद्
अतातर्दिष्यत
प्रथम  द्विवचनम्
तातर्तः / तातर्त्तः
तातर्द्येते
तातर्दाञ्चक्रतुः / तातर्दांचक्रतुः / तातर्दाम्बभूवतुः / तातर्दांबभूवतुः / तातर्दामासतुः
तातर्दाञ्चक्राते / तातर्दांचक्राते / तातर्दाम्बभूवाते / तातर्दांबभूवाते / तातर्दामासाते
तातर्दितारौ
तातर्दितारौ
तातर्दिष्यतः
तातर्दिष्येते
तातर्ताम् / तातर्त्ताम्
तातर्द्येताम्
अतातर्ताम् / अतातर्त्ताम्
अतातर्द्येताम्
तातर्द्याताम्
तातर्द्येयाताम्
तातर्द्यास्ताम्
तातर्दिषीयास्ताम्
अतातर्दिष्टाम्
अतातर्दिषाताम्
अतातर्दिष्यताम्
अतातर्दिष्येताम्
प्रथम  बहुवचनम्
तातर्दति
तातर्द्यन्ते
तातर्दाञ्चक्रुः / तातर्दांचक्रुः / तातर्दाम्बभूवुः / तातर्दांबभूवुः / तातर्दामासुः
तातर्दाञ्चक्रिरे / तातर्दांचक्रिरे / तातर्दाम्बभूविरे / तातर्दांबभूविरे / तातर्दामासिरे
तातर्दितारः
तातर्दितारः
तातर्दिष्यन्ति
तातर्दिष्यन्ते
तातर्दतु
तातर्द्यन्ताम्
अतातर्दुः
अतातर्द्यन्त
तातर्द्युः
तातर्द्येरन्
तातर्द्यासुः
तातर्दिषीरन्
अतातर्दिषुः
अतातर्दिषत
अतातर्दिष्यन्
अतातर्दिष्यन्त
मध्यम  एकवचनम्
तातर्दीषि / तातर्त्सि
तातर्द्यसे
तातर्दाञ्चकर्थ / तातर्दांचकर्थ / तातर्दाम्बभूविथ / तातर्दांबभूविथ / तातर्दामासिथ
तातर्दाञ्चकृषे / तातर्दांचकृषे / तातर्दाम्बभूविषे / तातर्दांबभूविषे / तातर्दामासिषे
तातर्दितासि
तातर्दितासे
तातर्दिष्यसि
तातर्दिष्यसे
तातर्तात् / तातर्त्तात् / तातर्ताद् / तातर्त्ताद् / तातर्धि / तातर्द्धि
तातर्द्यस्व
अतातर्दीः / अताताः / अतातर्त् / अतातर्द्
अतातर्द्यथाः
तातर्द्याः
तातर्द्येथाः
तातर्द्याः
तातर्दिषीष्ठाः
अतातर्दीः
अतातर्दिष्ठाः
अतातर्दिष्यः
अतातर्दिष्यथाः
मध्यम  द्विवचनम्
तातर्थः / तातर्त्थः
तातर्द्येथे
तातर्दाञ्चक्रथुः / तातर्दांचक्रथुः / तातर्दाम्बभूवथुः / तातर्दांबभूवथुः / तातर्दामासथुः
तातर्दाञ्चक्राथे / तातर्दांचक्राथे / तातर्दाम्बभूवाथे / तातर्दांबभूवाथे / तातर्दामासाथे
तातर्दितास्थः
तातर्दितासाथे
तातर्दिष्यथः
तातर्दिष्येथे
तातर्तम् / तातर्त्तम्
तातर्द्येथाम्
अतातर्तम् / अतातर्त्तम्
अतातर्द्येथाम्
तातर्द्यातम्
तातर्द्येयाथाम्
तातर्द्यास्तम्
तातर्दिषीयास्थाम्
अतातर्दिष्टम्
अतातर्दिषाथाम्
अतातर्दिष्यतम्
अतातर्दिष्येथाम्
मध्यम  बहुवचनम्
तातर्थ / तातर्त्थ
तातर्द्यध्वे
तातर्दाञ्चक्र / तातर्दांचक्र / तातर्दाम्बभूव / तातर्दांबभूव / तातर्दामास
तातर्दाञ्चकृढ्वे / तातर्दांचकृढ्वे / तातर्दाम्बभूविध्वे / तातर्दांबभूविध्वे / तातर्दाम्बभूविढ्वे / तातर्दांबभूविढ्वे / तातर्दामासिध्वे
तातर्दितास्थ
तातर्दिताध्वे
तातर्दिष्यथ
तातर्दिष्यध्वे
तातर्त / तातर्त्त
तातर्द्यध्वम्
अतातर्त / अतातर्त्त
अतातर्द्यध्वम्
तातर्द्यात
तातर्द्येध्वम्
तातर्द्यास्त
तातर्दिषीध्वम्
अतातर्दिष्ट
अतातर्दिढ्वम्
अतातर्दिष्यत
अतातर्दिष्यध्वम्
उत्तम  एकवचनम्
तातर्दीमि / तातर्द्मि
तातर्द्ये
तातर्दाञ्चकर / तातर्दांचकर / तातर्दाञ्चकार / तातर्दांचकार / तातर्दाम्बभूव / तातर्दांबभूव / तातर्दामास
तातर्दाञ्चक्रे / तातर्दांचक्रे / तातर्दाम्बभूवे / तातर्दांबभूवे / तातर्दामाहे
तातर्दितास्मि
तातर्दिताहे
तातर्दिष्यामि
तातर्दिष्ये
तातर्दानि
तातर्द्यै
अतातर्दम्
अतातर्द्ये
तातर्द्याम्
तातर्द्येय
तातर्द्यासम्
तातर्दिषीय
अतातर्दिषम्
अतातर्दिषि
अतातर्दिष्यम्
अतातर्दिष्ये
उत्तम  द्विवचनम्
तातर्द्वः
तातर्द्यावहे
तातर्दाञ्चकृव / तातर्दांचकृव / तातर्दाम्बभूविव / तातर्दांबभूविव / तातर्दामासिव
तातर्दाञ्चकृवहे / तातर्दांचकृवहे / तातर्दाम्बभूविवहे / तातर्दांबभूविवहे / तातर्दामासिवहे
तातर्दितास्वः
तातर्दितास्वहे
तातर्दिष्यावः
तातर्दिष्यावहे
तातर्दाव
तातर्द्यावहै
अतातर्द्व
अतातर्द्यावहि
तातर्द्याव
तातर्द्येवहि
तातर्द्यास्व
तातर्दिषीवहि
अतातर्दिष्व
अतातर्दिष्वहि
अतातर्दिष्याव
अतातर्दिष्यावहि
उत्तम  बहुवचनम्
तातर्द्मः
तातर्द्यामहे
तातर्दाञ्चकृम / तातर्दांचकृम / तातर्दाम्बभूविम / तातर्दांबभूविम / तातर्दामासिम
तातर्दाञ्चकृमहे / तातर्दांचकृमहे / तातर्दाम्बभूविमहे / तातर्दांबभूविमहे / तातर्दामासिमहे
तातर्दितास्मः
तातर्दितास्महे
तातर्दिष्यामः
तातर्दिष्यामहे
तातर्दाम
तातर्द्यामहै
अतातर्द्म
अतातर्द्यामहि
तातर्द्याम
तातर्द्येमहि
तातर्द्यास्म
तातर्दिषीमहि
अतातर्दिष्म
अतातर्दिष्महि
अतातर्दिष्याम
अतातर्दिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
तातर्दीति / तातर्ति / तातर्त्ति
तातर्दाञ्चकार / तातर्दांचकार / तातर्दाम्बभूव / तातर्दांबभूव / तातर्दामास
तातर्दाञ्चक्रे / तातर्दांचक्रे / तातर्दाम्बभूवे / तातर्दांबभूवे / तातर्दामाहे
तातर्तात् / तातर्त्तात् / तातर्ताद् / तातर्त्ताद् / तातर्दीतु / तातर्तु / तातर्त्तु
अतातर्दीत् / अतातर्दीद् / अतातर्त् / अतातर्द्
तातर्द्यात् / तातर्द्याद्
तातर्द्यात् / तातर्द्याद्
अतातर्दीत् / अतातर्दीद्
अतातर्दिष्यत् / अतातर्दिष्यद्
प्रथमा  द्विवचनम्
तातर्दाञ्चक्रतुः / तातर्दांचक्रतुः / तातर्दाम्बभूवतुः / तातर्दांबभूवतुः / तातर्दामासतुः
तातर्दाञ्चक्राते / तातर्दांचक्राते / तातर्दाम्बभूवाते / तातर्दांबभूवाते / तातर्दामासाते
तातर्ताम् / तातर्त्ताम्
अतातर्ताम् / अतातर्त्ताम्
प्रथमा  बहुवचनम्
तातर्दाञ्चक्रुः / तातर्दांचक्रुः / तातर्दाम्बभूवुः / तातर्दांबभूवुः / तातर्दामासुः
तातर्दाञ्चक्रिरे / तातर्दांचक्रिरे / तातर्दाम्बभूविरे / तातर्दांबभूविरे / तातर्दामासिरे
मध्यम पुरुषः  एकवचनम्
तातर्दीषि / तातर्त्सि
तातर्दाञ्चकर्थ / तातर्दांचकर्थ / तातर्दाम्बभूविथ / तातर्दांबभूविथ / तातर्दामासिथ
तातर्दाञ्चकृषे / तातर्दांचकृषे / तातर्दाम्बभूविषे / तातर्दांबभूविषे / तातर्दामासिषे
तातर्तात् / तातर्त्तात् / तातर्ताद् / तातर्त्ताद् / तातर्धि / तातर्द्धि
अतातर्दीः / अताताः / अतातर्त् / अतातर्द्
मध्यम पुरुषः  द्विवचनम्
तातर्दाञ्चक्रथुः / तातर्दांचक्रथुः / तातर्दाम्बभूवथुः / तातर्दांबभूवथुः / तातर्दामासथुः
तातर्दाञ्चक्राथे / तातर्दांचक्राथे / तातर्दाम्बभूवाथे / तातर्दांबभूवाथे / तातर्दामासाथे
तातर्तम् / तातर्त्तम्
अतातर्तम् / अतातर्त्तम्
मध्यम पुरुषः  बहुवचनम्
तातर्दाञ्चक्र / तातर्दांचक्र / तातर्दाम्बभूव / तातर्दांबभूव / तातर्दामास
तातर्दाञ्चकृढ्वे / तातर्दांचकृढ्वे / तातर्दाम्बभूविध्वे / तातर्दांबभूविध्वे / तातर्दाम्बभूविढ्वे / तातर्दांबभूविढ्वे / तातर्दामासिध्वे
उत्तम पुरुषः  एकवचनम्
तातर्दीमि / तातर्द्मि
तातर्दाञ्चकर / तातर्दांचकर / तातर्दाञ्चकार / तातर्दांचकार / तातर्दाम्बभूव / तातर्दांबभूव / तातर्दामास
तातर्दाञ्चक्रे / तातर्दांचक्रे / तातर्दाम्बभूवे / तातर्दांबभूवे / तातर्दामाहे
उत्तम पुरुषः  द्विवचनम्
तातर्दाञ्चकृव / तातर्दांचकृव / तातर्दाम्बभूविव / तातर्दांबभूविव / तातर्दामासिव
तातर्दाञ्चकृवहे / तातर्दांचकृवहे / तातर्दाम्बभूविवहे / तातर्दांबभूविवहे / तातर्दामासिवहे
उत्तम पुरुषः  बहुवचनम्
तातर्दाञ्चकृम / तातर्दांचकृम / तातर्दाम्बभूविम / तातर्दांबभूविम / तातर्दामासिम
तातर्दाञ्चकृमहे / तातर्दांचकृमहे / तातर्दाम्बभूविमहे / तातर्दांबभूविमहे / तातर्दामासिमहे