तर्द् + यङ्लुक् धातुरूपाणि - तर्दँ हिंसायाम् - भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तातर्दीति / तातर्ति / तातर्त्ति
तातर्तः / तातर्त्तः
तातर्दति
मध्यम
तातर्दीषि / तातर्त्सि
तातर्थः / तातर्त्थः
तातर्थ / तातर्त्थ
उत्तम
तातर्दीमि / तातर्द्मि
तातर्द्वः
तातर्द्मः