तर्द् + यङ्लुक् धातुरूपाणि - तर्दँ हिंसायाम् - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तातर्तात् / तातर्त्तात् / तातर्ताद् / तातर्त्ताद् / तातर्दीतु / तातर्तु / तातर्त्तु
तातर्ताम् / तातर्त्ताम्
तातर्दतु
मध्यम
तातर्तात् / तातर्त्तात् / तातर्ताद् / तातर्त्ताद् / तातर्धि / तातर्द्धि
तातर्तम् / तातर्त्तम्
तातर्त / तातर्त्त
उत्तम
तातर्दानि
तातर्दाव
तातर्दाम