तर्द् + यङ्लुक् धातुरूपाणि - तर्दँ हिंसायाम् - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तातर्दाञ्चकार / तातर्दांचकार / तातर्दाम्बभूव / तातर्दांबभूव / तातर्दामास
तातर्दाञ्चक्रतुः / तातर्दांचक्रतुः / तातर्दाम्बभूवतुः / तातर्दांबभूवतुः / तातर्दामासतुः
तातर्दाञ्चक्रुः / तातर्दांचक्रुः / तातर्दाम्बभूवुः / तातर्दांबभूवुः / तातर्दामासुः
मध्यम
तातर्दाञ्चकर्थ / तातर्दांचकर्थ / तातर्दाम्बभूविथ / तातर्दांबभूविथ / तातर्दामासिथ
तातर्दाञ्चक्रथुः / तातर्दांचक्रथुः / तातर्दाम्बभूवथुः / तातर्दांबभूवथुः / तातर्दामासथुः
तातर्दाञ्चक्र / तातर्दांचक्र / तातर्दाम्बभूव / तातर्दांबभूव / तातर्दामास
उत्तम
तातर्दाञ्चकर / तातर्दांचकर / तातर्दाञ्चकार / तातर्दांचकार / तातर्दाम्बभूव / तातर्दांबभूव / तातर्दामास
तातर्दाञ्चकृव / तातर्दांचकृव / तातर्दाम्बभूविव / तातर्दांबभूविव / तातर्दामासिव
तातर्दाञ्चकृम / तातर्दांचकृम / तातर्दाम्बभूविम / तातर्दांबभूविम / तातर्दामासिम