तर्द् + यङ्लुक् धातुरूपाणि - तर्दँ हिंसायाम् - भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तातर्दाञ्चक्रे / तातर्दांचक्रे / तातर्दाम्बभूवे / तातर्दांबभूवे / तातर्दामाहे
तातर्दाञ्चक्राते / तातर्दांचक्राते / तातर्दाम्बभूवाते / तातर्दांबभूवाते / तातर्दामासाते
तातर्दाञ्चक्रिरे / तातर्दांचक्रिरे / तातर्दाम्बभूविरे / तातर्दांबभूविरे / तातर्दामासिरे
मध्यम
तातर्दाञ्चकृषे / तातर्दांचकृषे / तातर्दाम्बभूविषे / तातर्दांबभूविषे / तातर्दामासिषे
तातर्दाञ्चक्राथे / तातर्दांचक्राथे / तातर्दाम्बभूवाथे / तातर्दांबभूवाथे / तातर्दामासाथे
तातर्दाञ्चकृढ्वे / तातर्दांचकृढ्वे / तातर्दाम्बभूविध्वे / तातर्दांबभूविध्वे / तातर्दाम्बभूविढ्वे / तातर्दांबभूविढ्वे / तातर्दामासिध्वे
उत्तम
तातर्दाञ्चक्रे / तातर्दांचक्रे / तातर्दाम्बभूवे / तातर्दांबभूवे / तातर्दामाहे
तातर्दाञ्चकृवहे / तातर्दांचकृवहे / तातर्दाम्बभूविवहे / तातर्दांबभूविवहे / तातर्दामासिवहे
तातर्दाञ्चकृमहे / तातर्दांचकृमहे / तातर्दाम्बभूविमहे / तातर्दांबभूविमहे / तातर्दामासिमहे