तिङ् प्रत्ययाः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम् प्रथम पुरुषः एकवचनम्


 
अकारान्त
गर्वयेत् / गर्वयेद् / गर्वेत् / गर्वेद् (गर्व-चुरादिः-गर्व-माने [चुरादिः])  पतयेत् / पतयेद् / पतेत् / पतेद् (पत-चुरादिः-पत-देवशब्दे-गतौ-वा-वादन्त-इत्येके [चुरादिः])  सूत्रयेत् / सूत्रयेद् (सूत्र [चुरादिः]) 
 
आकारान्त
गायात् / गायाद् (गा-भ्वादिः-गाङ्-गतौ [भ्वादिः])  जिघ्रेत् / जिघ्रेद् (घ्रा [भ्वादिः])  यच्छेत् / यच्छेद् (दा-भ्वादिः-दाण्-दाने [भ्वादिः])  धमेत् / धमेद् (ध्मा [भ्वादिः])  पिबेत् / पिबेद् (पा [भ्वादिः])  मनेत् / मनेद् (म्ना-भ्वादिः-म्ना-अभ्यासे [भ्वादिः])  तिष्ठेत् / तिष्ठेद् (स्था [भ्वादिः])  दरिद्रियात् / दरिद्रियाद् (दरिद्रा [अदादिः])  वायात् / वायाद् (वा [अदादिः])  जिगीयात् / जिगीयाद् (गा-जुहोत्यादिः-गा-स्तुतौ [जुहोत्यादिः])  दद्यात् / दद्याद् (दा [जुहोत्यादिः])  दध्यात् / दध्याद् (धा [जुहोत्यादिः])  जिहीयात् / जिहीयाद् (हा-जुहोत्यादिः-ओँहाङ्-गतौ [जुहोत्यादिः])  जह्यात् / जह्याद् (हा [जुहोत्यादिः])  मायेत् / मायेद् (मा-दिवादिः-माङ्-माने [दिवादिः])  जानीयात् / जानीयाद् (ज्ञा [क्र्यादिः])  ज्ञपयेत् / ज्ञपयेद् / ज्ञापयेत् / ज्ञापयेद् (ज्ञा-चुरादिः-ज्ञा-नियोगे [चुरादिः]) 
 
इकारान्त
कामयेत (कामि [भ्वादिः])  जयेत् / जयेद् (जि [भ्वादिः])  इयात् / इयाद् (इ-अदादिः-इण्-गतौ [अदादिः])  चिकियात् / चिकियाद् (कि-जुहोत्यादिः-कि-ज्ञाने [जुहोत्यादिः])  क्षिणुयात् / क्षिणुयाद् (क्षि-स्वादिः-क्षि-क्षीऽ-हिंसायाम्-क्षिर्भाषायामित्येके [स्वादिः])  रियेत् / रियेद् (रि-तुदादिः-रि-गतौ [तुदादिः])  चपयेत् / चपयेद् / चययेत् / चययेद् (चि-चुरादिः-चिञ्-चयने [चुरादिः])  चापयेत् / चापयेद् / चाययेत् / चाययेद् / चयेत् / चयेद् (चि-चुरादिः-चि-भाषार्थः-च [चुरादिः]) 
 
ईकारान्त
नयेत् / नयेद् (नी [भ्वादिः])  दीध्यात् / दीध्याद् (दीधी-अदादिः-दीधीङ्-दीप्तिदेवनयोः [अदादिः])  वीयात् / वीयाद् (वी-अदादिः-वी-गतिप्रजनकान्त्यसनखादनेषु [अदादिः])  शयय्यात् / शयय्याद् (शी [अदादिः])  बिभियात् / बिभियाद् / बिभीयात् / बिभीयाद् (भी [जुहोत्यादिः])  जिह्रीयात् / जिह्रीयाद् (ह्री [जुहोत्यादिः])  क्रीणीयात् / क्रीणीयाद् (क्री [क्र्यादिः])  क्षीणीयात् / क्षीणीयाद् (क्षी-क्र्यादिः-क्षीष्-हिंसायाम् [क्र्यादिः])  प्लिनीयात् / प्लिनीयाद् (प्ली-क्र्यादिः-प्ली-गतौ [क्र्यादिः]) 
 
उकारान्त
अवेत् / अवेद् (उ-भ्वादिः-उङ्-शब्दे [भ्वादिः])  शृणुयात् / शृणुयाद् (श्रु [भ्वादिः])  ऊर्णुयात् / ऊर्णुयाद् (ऊर्णु-अदादिः-ऊर्णुञ्-आच्छादने [अदादिः])  युयात् / युयाद् (यु-अदादिः-यु-मिश्रेणेऽभिश्रणे-च [अदादिः])  रुवीयात् / रुवीयाद् / रुयात् / रुयाद् (रु-अदादिः-रु-शब्दे [अदादिः])  स्तुवीयात् / स्तुवीयाद् / स्तुयात् / स्तुयाद् (स्तु [अदादिः])  ह्नुयात् / ह्नुयाद् (ह्नु [अदादिः])  जुहुयात् / जुहुयाद् (हु [जुहोत्यादिः])  दुनुयात् / दुनुयाद् (दु [स्वादिः])  सुनुयात् / सुनुयाद् (सु-स्वादिः-षुञ्-अभिषवे [स्वादिः])  गुवेत् / गुवेद् (गु-तुदादिः-गु-पुरीषोत्सर्गे [तुदादिः])  युनीयात् / युनीयाद् (यु-क्र्यादिः-युञ्-बन्धने [क्र्यादिः])  यावयेत् / यावयेद् (यु-चुरादिः-यु-जुगुप्सायाम् [चुरादिः]) 
 
ऊकारान्त
ब्रूयात् / ब्रूयाद् (ब्रू [अदादिः])  सूयात् / सूयाद् (सू [अदादिः])  धूनुयात् / धूनुयाद् (धू-स्वादिः-धूञ्-कम्पने-इत्येके [स्वादिः])  कुवेत् / कुवेद् (कू-तुदादिः-कूङ्-शब्दे-इत्येके [तुदादिः])  मूनीयात् / मूनीयाद् (मू-क्र्यादिः-मूञ्-बन्धने [क्र्यादिः])  लुनीयात् / लुनीयाद् (लू [क्र्यादिः])  भावयेत् / भावयेद् / भवेत् / भवेद् (भू-चुरादिः-भू-प्राप्तौ [चुरादिः])  भावयेत् / भावयेद् / भवेत् / भवेद् (भू-चुरादिः-भू-अवकल्कने-मिश्रीकरण-इत्येके-चिन्तन-इत्यन्ये [चुरादिः]) 
 
ऋकारान्त
ऋच्छेत् / ऋच्छेद् (ऋ [भ्वादिः])  धावेत् / धावेद् / सरेत् / सरेद् (सृ [भ्वादिः])  हरेत् / हरेद् (हृ [भ्वादिः])  इयृयात् / इयृयाद् (ऋ-जुहोत्यादिः-ऋ-गतौ [जुहोत्यादिः])  बिभृयात् / बिभृयाद् (भृ-जुहोत्यादिः-डुभृञ्-धारणपोषणयोः [जुहोत्यादिः])  दृणुयात् / दृणुयाद् (दृ-स्वादिः-दृ-हिंसायाम् [स्वादिः])  प्रियेत् / प्रियेद् (पृ-तुदादिः-पृङ्-व्यायामे [तुदादिः])  कुर्यात् / कुर्याद् (कृ [तनादिः])  वृणीयात् / वृणीयाद् (वृ-क्र्यादिः-वृङ्-सम्भक्तौ [क्र्यादिः])  घारयेत् / घारयेद् (घृ-चुरादिः-घृ-प्रस्रवणे-स्रावण-इत्येके [चुरादिः]) 
 
ॠकारान्त
तरेत् / तरेद् (तॄ [भ्वादिः])  पिपूर्यात् / पिपूर्याद् (पॄ-जुहोत्यादिः-पॄ-पालनपूरणयोः [जुहोत्यादिः])  जीर्येत् / जीर्येद् (जॄ [दिवादिः])  किरेत् / किरेद् (कॄ [तुदादिः])  गृणीयात् / गृणीयाद् (गॄ-क्र्यादिः-गॄ-शब्दे [क्र्यादिः])  पारयेत् / पारयेद् (पॄ [चुरादिः]) 
 
एकारान्त
वयेत् / वयेद् (वे [भ्वादिः]) 
 
ऐकारान्त
ध्यायेत् / ध्यायेद् (ध्यै [भ्वादिः]) 
 
ओकारान्त
श्येत् / श्येद् (शो-दिवादिः-शो-तनूकरणे [दिवादिः]) 
 
घकारान्त
स्तिघ्नुयात् / स्तिघ्नुयाद् (स्तिघ्-स्वादिः-ष्टिघँ-आस्कन्दने [स्वादिः]) 
 
चकारान्त
अञ्चेत् / अञ्चेद् (अञ्च् [भ्वादिः])  पचेत् / पचेद् (पच् [भ्वादिः])  पृच्यात् / पृच्याद् (पृच्-अदादिः-पृचीँ-सम्पर्चने-सम्पर्के [अदादिः])  वच्यात् / वच्याद् (वच् [अदादिः])  मुञ्चेत् / मुञ्चेद् (मुच् [तुदादिः])  विचेत् / विचेद् (व्यच्-तुदादिः-व्यचँ-व्याजीकरणे [तुदादिः])  विञ्च्यात् / विञ्च्याद् (विच्-रुधादिः-विचिँर्-पृथग्भावे [रुधादिः]) 
 
छकारान्त
स्फूर्छेत् / स्फूर्छेद् (स्फुर्छ्-भ्वादिः-स्फुर्छाँ-विस्तृतौ [भ्वादिः])  उच्छेत् / उच्छेद् (उच्छ्-तुदादिः-उछीँ-विवासे [तुदादिः])  ऋच्छेत् / ऋच्छेद् (ऋच्छ्-तुदादिः-ऋछँ-गतीन्द्रियप्रलयमूर्तिभावेषु [तुदादिः])  विच्छायेत् / विच्छायेद् (विच्छ्-तुदादिः-विछँ-गतौ [तुदादिः]) 
 
जकारान्त
अर्जेत् / अर्जेद् (ऋज्-भ्वादिः-ऋजँ-गतिस्थानार्जनोपार्जनेषु [भ्वादिः])  रजेत् / रजेद् (रञ्ज् [भ्वादिः])  सज्जेत् / सज्जेद् (सस्ज्-भ्वादिः-षस्जँ-गतौ [भ्वादिः])  स्वजेत् / स्वजेद् (स्वञ्ज्-भ्वादिः-ष्वञ्जँ-परिष्वङ्गे [भ्वादिः])  सजेत् / सजेद् (सञ्ज्-भ्वादिः-षञ्जँ-सङ्गे [भ्वादिः])  निञ्ज्यात् / निञ्ज्याद् (निञ्ज्-अदादिः-णिजिँ-शुद्धौ [अदादिः])  पिञ्ज्यात् / पिञ्ज्याद् (पिञ्ज्-अदादिः-पिजिँ-वर्णे-सम्पर्चन-इत्येके-उभयन्नेत्यन्ये-अवयव-इत्यपरे-अव्यक्ते-शब्द-इतीतरे [अदादिः])  मृज्यात् / मृज्याद् (मृज्-अदादिः-मृजूँ-मृजूँश्-शुद्धौ [अदादिः])  वृज्यात् / वृज्याद् (वृज्-अदादिः-वृजीँ-वर्जने [अदादिः])  शिञ्ज्यात् / शिञ्ज्याद् (शिञ्ज्-अदादिः-शिजिँ-अव्यक्ते-शब्दे [अदादिः])  नेनिज्यात् / नेनिज्याद् (निज्-जुहोत्यादिः-णिजिँर्-शौचपोषणयोः [जुहोत्यादिः])  रज्येत् / रज्येद् (रञ्ज्-दिवादिः-रञ्जँ-रागे-मित्-१९४० [दिवादिः])  मज्जेत् / मज्जेद् (मस्ज्-तुदादिः-टुमस्जोँ-शुद्धौ [तुदादिः])  लज्जेत् / लज्जेद् (लस्ज्-तुदादिः-ओँलस्जीँ-व्रीडायाम्-व्रीडे [तुदादिः])  भञ्ज्यात् / भञ्ज्याद् (भञ्ज्-रुधादिः-भञ्जोँ-आमर्दने [रुधादिः])  युञ्ज्यात् / युञ्ज्याद् (युज्-रुधादिः-युजिँर्-योगे [रुधादिः])  योजयेत् / योजयेद् / योजेत् / योजेद् (युज्-चुरादिः-युजँ-संयमने [चुरादिः]) 
 
टकारान्त
स्फोटेत् / स्फोटेद् (स्फुट्-भ्वादिः-स्फुटिँर्-विशरणे [भ्वादिः]) 
 
ठकारान्त
पठेत् / पठेद् (पठ् [भ्वादिः]) 
 
डकारान्त
ईड्यात् / ईड्याद् (ईड्-अदादिः-ईडँ-स्तुतौ [अदादिः])  मृड्णीयात् / मृड्णीयाद् (मृड्-क्र्यादिः-मृडँ-क्षोदे-सुखे-च [क्र्यादिः])  कुण्डयेत् / कुण्डयेद् / कुण्डेत् / कुण्डेद् (कुण्ड्-चुरादिः-कुडिँ-अनृतभाषणे-इत्यपरे [चुरादिः])  ताडयेत् / ताडयेद् (तड् [चुरादिः]) 
 
णकारान्त
पणायेत् / पणायेद् (पण् [भ्वादिः])  अर्णुयात् / अर्णुयाद् (ऋण्-तनादिः-ऋणुँ-गतौ [तनादिः])  क्षणुयात् / क्षणुयाद् (क्षण्-तनादिः-क्षणुँ-हिंसायाम् [तनादिः])  क्षेणुयात् / क्षेणुयाद् (क्षिण्-तनादिः-क्षिणुँ-हिंसायाम्-च [तनादिः]) 
 
तकारान्त
संस्त्यात् / संस्त्याद् (संस्त्-अदादिः-षस्तिँ-स्वप्ने [अदादिः])  कृन्त्यात् / कृन्त्याद् (कृत्-रुधादिः-कृतीँ-वेष्टने [रुधादिः])  कीर्तयेत् / कीर्तयेद् (कॄत् [चुरादिः])  चेतयेत् / चेतयेद् (चित्-चुरादिः-चितँ-सञ्चेतने [चुरादिः])  पुस्तयेत् / पुस्तयेद् (पुस्त्-चुरादिः-पुस्तँ-आदरानादरयोः [चुरादिः]) 
 
थकारान्त
पर्थयेत् / पर्थयेद् (पृथ्-चुरादिः-पृथँ-प्रक्षेपे [चुरादिः]) 
 
दकारान्त
ऊर्देत् / ऊर्देद् (ऊर्द्-भ्वादिः-उर्दँ-माने-क्रीडायां-च [भ्वादिः])  क्रन्देत् / क्रन्देद् (क्रन्द् [भ्वादिः])  क्ष्वेदेत् / क्ष्वेदेद् (क्ष्विद्-भ्वादिः-ञिक्ष्विदाँ-अव्यक्ते-शब्दे [भ्वादिः])  मोदेत् / मोदेद् (मुद् [भ्वादिः])  मेदेत् / मेदेद् (मिद् [भ्वादिः])  वन्देत् / वन्देद् (वन्द् [भ्वादिः])  शीयेत् / शीयेद् (शद्-भ्वादिः-शदॢँ-शातने [भ्वादिः])  सीदेत् / सीदेद् (सद्-भ्वादिः-षदॢँ-विशरणगत्यवसादनेषु [भ्वादिः])  अद्यात् / अद्याद् (अद् [अदादिः])  रुद्यात् / रुद्याद् (रुद् [अदादिः])  विद्यात् / विद्याद् (विद् [अदादिः])  मेद्येत् / मेद्येद् (मिद्-दिवादिः-ञिमिदाँ-स्नेहने [दिवादिः])  तुदेत् / तुदेद् (तुद् [तुदादिः])  शीयेत् / शीयेद् (शद्-तुदादिः-शदॢँ-शातने [तुदादिः])  सीदेत् / सीदेद् (सद्-तुदादिः-षदॢँ-विशरणगत्यवसादनेषु [तुदादिः])  भिन्द्यात् / भिन्द्याद् (भिद् [रुधादिः]) 
 
धकारान्त
विध्येत् / विध्येद् (व्यध्-दिवादिः-व्यधँ-ताडने [दिवादिः])  ऋध्नुयात् / ऋध्नुयाद् (ऋध्-स्वादिः-ऋधुँ-वृद्धौ [स्वादिः])  इन्ध्यात् / इन्ध्याद् (इन्ध्-रुधादिः-ञिइन्धीँ-दीप्तौ [रुधादिः])  रुन्ध्यात् / रुन्ध्याद् (रुध्-रुधादिः-रुधिँर्-आवरणे [रुधादिः])  बध्नीयात् / बध्नीयाद् (बन्ध् [क्र्यादिः]) 
 
नकारान्त
पनायेत् / पनायेद् (पन्-भ्वादिः-पनँ-च-व्यवहारे-स्तुतौ-च [भ्वादिः])  हन्यात् / हन्याद् (हन् [अदादिः])  जजायात् / जजायाद् / जजन्यात् / जजन्याद् (जन्-जुहोत्यादिः-जनँ-जनने-मित्-१९३७ [जुहोत्यादिः])  दधन्यात् / दधन्याद् (धन्-जुहोत्यादिः-धनँ-धान्ये [जुहोत्यादिः])  जायेत् / जायेद् (जन् [दिवादिः])  तनुयात् / तनुयाद् (तन् [तनादिः]) 
 
पकारान्त
कल्पेत् / कल्पेद् (कृप् [भ्वादिः])  गोपायेत् / गोपायेद् (गुप्-भ्वादिः-गुपूँ-रक्षणे [भ्वादिः])  धूपायेत् / धूपायेद् (धूप्-भ्वादिः-धूपँ-सन्तापे [भ्वादिः])  पुष्प्येत् / पुष्प्येद् (पुष्प् [दिवादिः])  कल्पयेत् / कल्पयेद् / कल्पेत् / कल्पेद् (कृप्-चुरादिः-कृपँ-अवकल्कने-मिश्रीकरण-इत्येके-चिन्तन-इत्यन्ये [चुरादिः])  ज्ञपयेत् / ज्ञपयेद् (ज्ञप्-चुरादिः-ज्ञपँ-ज्ञपँ-ज्ञानज्ञापनमारणतोषणनिशाननिशामनेषु [चुरादिः]) 
 
फकारान्त
तृफेत् / तृफेद् (तृफ्-तुदादिः-तृफँ-तृप्तौ-इत्येके [तुदादिः])  तृम्फेत् / तृम्फेद् (तृम्फ्-तुदादिः-तृम्फँ-तृप्तौ-इत्येके [तुदादिः])  दृम्फेत् / दृम्फेद् (दृम्फ्-तुदादिः-दृम्फँ-उत्क्लेशे-इत्येके [तुदादिः]) 
 
भकारान्त
जम्भेत् / जम्भेद् (जभ्-भ्वादिः-जभीँ-गात्रविनामे [भ्वादिः])  दभ्नुयात् / दभ्नुयाद् (दम्भ्-स्वादिः-दम्भुँ-दम्भने-दम्भे [स्वादिः])  तुभ्नीयात् / तुभ्नीयाद् (तुभ्-क्र्यादिः-तुभँ-हिंसायाम् [क्र्यादिः]) 
 
मकारान्त
क्राम्येत् / क्राम्येद् / क्रामेत् / क्रामेद् (क्रम् [भ्वादिः])  गच्छेत् / गच्छेद् (गम् [भ्वादिः])  भ्राम्येत् / भ्राम्येद् / भ्रमेत् / भ्रमेद् (भ्रम् [भ्वादिः])  यच्छेत् / यच्छेद् (यम् [भ्वादिः])  क्लाम्येत् / क्लाम्येद् / क्लामेत् / क्लामेद् (क्लम् [दिवादिः])  शाम्येत् / शाम्येद् (शम् [दिवादिः])  चम्नुयात् / चम्नुयाद् (चम्-स्वादिः-चमुँ-भक्षणे-न-मित्-१९५१ [स्वादिः]) 
 
रेफान्त
ईर्यात् / ईर्याद् (ईर्-अदादिः-ईरँ-गतौ-कम्पने-च [अदादिः])  तुतूर्यात् / तुतूर्याद् (तुर्-जुहोत्यादिः-तुरँ-त्वरणे [जुहोत्यादिः])  चोरयेत् / चोरयेद् (चुर् [चुरादिः])  पूरयेत् / पूरयेद् / पूरेत् / पूरेद् (पूर्-चुरादिः-पूरीँ-आप्यायने [चुरादिः])  यन्त्रयेत् / यन्त्रयेद् (यन्त्र् [चुरादिः]) 
 
लकारान्त
चलेत् / चलेद् (चल्-तुदादिः-चलँ-विलसने [तुदादिः]) 
 
वकारान्त
कृणुयात् / कृणुयाद् (कृन्व्-भ्वादिः-कृविँ-हिंसाकरणयोश्च [भ्वादिः])  धिनुयात् / धिनुयाद् (धिन्व्-भ्वादिः-धिविँ-प्रीणनार्थः [भ्वादिः])  ष्ठीवेत् / ष्ठीवेद् (ष्ठिव् [भ्वादिः])  दीव्येत् / दीव्येद् (दिव् [दिवादिः])  ष्ठीव्येत् / ष्ठीव्येद् (ष्ठिव्-दिवादिः-ष्ठिवुँ-निरसने-केचिदिहेमं-न-पठन्ति [दिवादिः])  खौनीयात् / खौनीयाद् (खव्-क्र्यादिः-खवँ-भूतप्रादुर्भावे-इत्येके [क्र्यादिः]) 
 
शकारान्त
पश्येत् / पश्येद् (दृश् [भ्वादिः])  दशेत् / दशेद् (दंश् [भ्वादिः])  भ्राश्येत् / भ्राश्येद् / भ्राशेत् / भ्राशेद् (भ्राश्-भ्वादिः-टुभ्राशृँ-दीप्तौ [भ्वादिः])  भ्लाश्येत् / भ्लाश्येद् / भ्लाशेत् / भ्लाशेद् (भ्लाश्-भ्वादिः-टुभ्लाशृँ-दीप्तौ [भ्वादिः])  ईश्यात् / ईश्याद् (ईश्-अदादिः-ईशँ-ऐश्वर्ये [अदादिः])  उश्यात् / उश्याद् (वश्-अदादिः-वशँ-कान्तौ [अदादिः])  भ्रश्येत् / भ्रश्येद् (भ्रंश् [दिवादिः])  दाश्नुयात् / दाश्नुयाद् (दाश्-स्वादिः-दाशँ-हिंसायाम् [स्वादिः])  दिशेत् / दिशेद् (दिश् [तुदादिः]) 
 
षकारान्त
अक्ष्णुयात् / अक्ष्णुयाद् / अक्षेत् / अक्षेद् (अक्ष्-भ्वादिः-अक्षूँ-व्याप्तौ [भ्वादिः])  लष्येत् / लष्येद् / लषेत् / लषेद् (लष्-भ्वादिः-लषँ-कान्तौ [भ्वादिः])  चक्ष्यात् / चक्ष्याद् (चक्ष्-अदादिः-चक्षिँङ्-व्यक्तायां-वाचि-अयं-दर्शनेऽपि [अदादिः])  जक्ष्यात् / जक्ष्याद् (जक्ष्-अदादिः-जक्षँ-भक्ष्यहसनयोः [अदादिः])  द्विष्यात् / द्विष्याद् (द्विष् [अदादिः])  दिधिष्यात् / दिधिष्याद् (धिष्-जुहोत्यादिः-धिषँ-शब्दे [जुहोत्यादिः])  वेविष्यात् / वेविष्याद् (विष्-जुहोत्यादिः-विषॢँ-व्याप्तौ [जुहोत्यादिः])  इच्छेत् / इच्छेद् (इष् [तुदादिः])  पिंष्यात् / पिंष्याद् (पिष् [रुधादिः])  मुष्णीयात् / मुष्णीयाद् (मुष् [क्र्यादिः])  विष्णीयात् / विष्णीयाद् (विष्-क्र्यादिः-विषँ-विप्रयोगे [क्र्यादिः])  पोषयेत् / पोषयेद् / पोषेत् / पोषेद् (पुष्-चुरादिः-पुषँ-धारणे [चुरादिः]) 
 
सकारान्त
स्यात् / स्याद् (अस् [अदादिः])  चकास्यात् / चकास्याद् (चकास्-अदादिः-चकासृँ-दीप्तौ [अदादिः])  वस्यात् / वस्याद् (वस्-अदादिः-वसँ-आच्छादने [अदादिः])  शिष्यात् / शिष्याद् (शास्-अदादिः-शासुँ-अनुशिष्टौ [अदादिः])  सस्यात् / सस्याद् (सस्-अदादिः-षसँ-स्वप्ने [अदादिः])  त्रस्येत् / त्रस्येद् / त्रसेत् / त्रसेद् (त्रस् [दिवादिः])  यस्येत् / यस्येद् / यसेत् / यसेद् (यस्-दिवादिः-यसुँ-प्रयत्ने [दिवादिः])  हिंस्यात् / हिंस्याद् (हिंस्-रुधादिः-हिसिँ-हिंसायाम् [रुधादिः])  ग्रासयेत् / ग्रासयेद् / ग्रसेत् / ग्रसेद् (ग्रस्-चुरादिः-ग्रसँ-ग्रहणे [चुरादिः])  जासयेत् / जासयेद् / जसेत् / जसेद् (जस्-चुरादिः-जसुँ-ताडने [चुरादिः]) 
 
हकारान्त
गूहेत् / गूहेद् (गुह्-भ्वादिः-गुहूँ-संवरणे [भ्वादिः])  दुह्यात् / दुह्याद् (दुह् [अदादिः])  दिह्यात् / दिह्याद् (दिह्-अदादिः-दिहँ-उपचये [अदादिः])  लिह्यात् / लिह्याद् (लिह् [अदादिः])  तृंह्यात् / तृंह्याद् (तृह्-रुधादिः-तृहँ-हिंसायाम् [रुधादिः])  गृह्णीयात् / गृह्णीयाद् (ग्रह् [क्र्यादिः])