कुण्ड् धातुरूपाणि - कुडिँ अनृतभाषणे इत्यपरे - चुरादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
कुण्डयेत् / कुण्डयेद् / कुण्डेत् / कुण्डेद्
कुण्डयेताम् / कुण्डेताम्
कुण्डयेयुः / कुण्डेयुः
मध्यम
कुण्डयेः / कुण्डेः
कुण्डयेतम् / कुण्डेतम्
कुण्डयेत / कुण्डेत
उत्तम
कुण्डयेयम् / कुण्डेयम्
कुण्डयेव / कुण्डेव
कुण्डयेम / कुण्डेम