संस्त् धातुरूपाणि - षस्तिँ स्वप्ने - अदादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
संस्त्यात् / संस्त्याद्
संस्त्याताम्
संस्त्युः
मध्यम
संस्त्याः
संस्त्यातम्
संस्त्यात
उत्तम
संस्त्याम्
संस्त्याव
संस्त्याम