भञ्ज् धातुरूपाणि - भञ्जोँ आमर्दने - रुधादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
भञ्ज्यात् / भञ्ज्याद्
भञ्ज्याताम्
भञ्ज्युः
मध्यम
भञ्ज्याः
भञ्ज्यातम्
भञ्ज्यात
उत्तम
भञ्ज्याम्
भञ्ज्याव
भञ्ज्याम