कृप् धातुरूपाणि - कृपँ अवकल्कने मिश्रीकरण इत्येके चिन्तन इत्यन्ये - चुरादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
कल्पयेत् / कल्पयेद् / कल्पेत् / कल्पेद्
कल्पयेताम् / कल्पेताम्
कल्पयेयुः / कल्पेयुः
मध्यम
कल्पयेः / कल्पेः
कल्पयेतम् / कल्पेतम्
कल्पयेत / कल्पेत
उत्तम
कल्पयेयम् / कल्पेयम्
कल्पयेव / कल्पेव
कल्पयेम / कल्पेम