तिङ् प्रत्ययाः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् प्रथम पुरुषः एकवचनम्


 
अकारान्त
गर्वयतात् / गर्वयताद् / गर्वयतु / गर्वतात् / गर्वताद् / गर्वतु (गर्व-चुरादिः-गर्व-माने [चुरादिः])  पतयतात् / पतयताद् / पतयतु / पततात् / पतताद् / पततु (पत-चुरादिः-पत-देवशब्दे-गतौ-वा-वादन्त-इत्येके [चुरादिः])  सूत्रयतात् / सूत्रयताद् / सूत्रयतु (सूत्र [चुरादिः]) 
 
आकारान्त
गातात् / गाताद् / गातु (गा-भ्वादिः-गाङ्-गतौ [भ्वादिः])  जिघ्रतात् / जिघ्रताद् / जिघ्रतु (घ्रा [भ्वादिः])  यच्छतात् / यच्छताद् / यच्छतु (दा-भ्वादिः-दाण्-दाने [भ्वादिः])  धमतात् / धमताद् / धमतु (ध्मा [भ्वादिः])  पिबतात् / पिबताद् / पिबतु (पा [भ्वादिः])  मनतात् / मनताद् / मनतु (म्ना-भ्वादिः-म्ना-अभ्यासे [भ्वादिः])  तिष्ठतात् / तिष्ठताद् / तिष्ठतु (स्था [भ्वादिः])  दरिद्रितात् / दरिद्रिताद् / दरिद्रातु (दरिद्रा [अदादिः])  वातात् / वाताद् / वातु (वा [अदादिः])  जिगीतात् / जिगीताद् / जिगातु (गा-जुहोत्यादिः-गा-स्तुतौ [जुहोत्यादिः])  दत्तात् / दत्ताद् / ददातु (दा [जुहोत्यादिः])  धत्तात् / धत्ताद् / दधातु (धा [जुहोत्यादिः])  जिहीतात् / जिहीताद् / जिहातु (हा-जुहोत्यादिः-ओँहाङ्-गतौ [जुहोत्यादिः])  जहितात् / जहिताद् / जहीतात् / जहीताद् / जहातु (हा [जुहोत्यादिः])  मायतात् / मायताद् / मायतु (मा-दिवादिः-माङ्-माने [दिवादिः])  जानीतात् / जानीताद् / जानातु (ज्ञा [क्र्यादिः])  ज्ञपयतात् / ज्ञपयताद् / ज्ञपयतु / ज्ञापयतात् / ज्ञापयताद् / ज्ञापयतु (ज्ञा-चुरादिः-ज्ञा-नियोगे [चुरादिः]) 
 
इकारान्त
कामयताम् (कामि [भ्वादिः])  जयतात् / जयताद् / जयतु (जि [भ्वादिः])  इतात् / इताद् / एतु (इ-अदादिः-इण्-गतौ [अदादिः])  चिकितात् / चिकिताद् / चिकेतु (कि-जुहोत्यादिः-कि-ज्ञाने [जुहोत्यादिः])  क्षिणुतात् / क्षिणुताद् / क्षिणोतु (क्षि-स्वादिः-क्षि-क्षीऽ-हिंसायाम्-क्षिर्भाषायामित्येके [स्वादिः])  रियतात् / रियताद् / रियतु (रि-तुदादिः-रि-गतौ [तुदादिः])  चपयतात् / चपयताद् / चपयतु / चययतात् / चययताद् / चययतु (चि-चुरादिः-चिञ्-चयने [चुरादिः])  चापयतात् / चापयताद् / चापयतु / चाययतात् / चाययताद् / चाययतु / चयतात् / चयताद् / चयतु (चि-चुरादिः-चि-भाषार्थः-च [चुरादिः]) 
 
ईकारान्त
नयतात् / नयताद् / नयतु (नी [भ्वादिः])  दीधीतात् / दीधीताद् / दीधीतु (दीधी-अदादिः-दीधीङ्-दीप्तिदेवनयोः [अदादिः])  वीतात् / वीताद् / वेतु (वी-अदादिः-वी-गतिप्रजनकान्त्यसनखादनेषु [अदादिः])  शेतात् / शेताद् / शेतु (शी [अदादिः])  बिभितात् / बिभिताद् / बिभीतात् / बिभीताद् / बिभेतु (भी [जुहोत्यादिः])  जिह्रीतात् / जिह्रीताद् / जिह्रेतु (ह्री [जुहोत्यादिः])  क्रीणीतात् / क्रीणीताद् / क्रीणातु (क्री [क्र्यादिः])  क्षीणीतात् / क्षीणीताद् / क्षीणातु (क्षी-क्र्यादिः-क्षीष्-हिंसायाम् [क्र्यादिः])  प्लिनीतात् / प्लिनीताद् / प्लिनातु (प्ली-क्र्यादिः-प्ली-गतौ [क्र्यादिः]) 
 
उकारान्त
अवतात् / अवताद् / अवतु (उ-भ्वादिः-उङ्-शब्दे [भ्वादिः])  शृणुतात् / शृणुताद् / शृणोतु (श्रु [भ्वादिः])  ऊर्णुतात् / ऊर्णुताद् / ऊर्णौतु / ऊर्णोतु (ऊर्णु-अदादिः-ऊर्णुञ्-आच्छादने [अदादिः])  युतात् / युताद् / यौतु (यु-अदादिः-यु-मिश्रेणेऽभिश्रणे-च [अदादिः])  रुवीतात् / रुवीताद् / रुतात् / रुताद् / रवीतु / रौतु (रु-अदादिः-रु-शब्दे [अदादिः])  स्तुवीतात् / स्तुवीताद् / स्तुतात् / स्तुताद् / स्तवीतु / स्तौतु (स्तु [अदादिः])  ह्नुतात् / ह्नुताद् / ह्नौतु (ह्नु [अदादिः])  जुहुतात् / जुहुताद् / जुहोतु (हु [जुहोत्यादिः])  दुनुतात् / दुनुताद् / दुनोतु (दु [स्वादिः])  सुनुतात् / सुनुताद् / सुनोतु (सु-स्वादिः-षुञ्-अभिषवे [स्वादिः])  गुवतात् / गुवताद् / गुवतु (गु-तुदादिः-गु-पुरीषोत्सर्गे [तुदादिः])  युनीतात् / युनीताद् / युनातु (यु-क्र्यादिः-युञ्-बन्धने [क्र्यादिः])  यावयतात् / यावयताद् / यावयतु (यु-चुरादिः-यु-जुगुप्सायाम् [चुरादिः]) 
 
ऊकारान्त
ब्रूतात् / ब्रूताद् / ब्रवीतु (ब्रू [अदादिः])  सूतात् / सूताद् / सूतु (सू [अदादिः])  धूनुतात् / धूनुताद् / धूनोतु (धू-स्वादिः-धूञ्-कम्पने-इत्येके [स्वादिः])  कुवतात् / कुवताद् / कुवतु (कू-तुदादिः-कूङ्-शब्दे-इत्येके [तुदादिः])  मूनीतात् / मूनीताद् / मूनातु (मू-क्र्यादिः-मूञ्-बन्धने [क्र्यादिः])  लुनीतात् / लुनीताद् / लुनातु (लू [क्र्यादिः])  भावयतात् / भावयताद् / भावयतु / भवतात् / भवताद् / भवतु (भू-चुरादिः-भू-प्राप्तौ [चुरादिः])  भावयतात् / भावयताद् / भावयतु / भवतात् / भवताद् / भवतु (भू-चुरादिः-भू-अवकल्कने-मिश्रीकरण-इत्येके-चिन्तन-इत्यन्ये [चुरादिः]) 
 
ऋकारान्त
ऋच्छतात् / ऋच्छताद् / ऋच्छतु (ऋ [भ्वादिः])  धावतात् / धावताद् / सरतात् / सरताद् / धावतु / सरतु (सृ [भ्वादिः])  हरतात् / हरताद् / हरतु (हृ [भ्वादिः])  इयृतात् / इयृताद् / इयर्तु (ऋ-जुहोत्यादिः-ऋ-गतौ [जुहोत्यादिः])  बिभृतात् / बिभृताद् / बिभर्तु (भृ-जुहोत्यादिः-डुभृञ्-धारणपोषणयोः [जुहोत्यादिः])  दृणुतात् / दृणुताद् / दृणोतु (दृ-स्वादिः-दृ-हिंसायाम् [स्वादिः])  प्रियतात् / प्रियताद् / प्रियतु (पृ-तुदादिः-पृङ्-व्यायामे [तुदादिः])  कुरुतात् / कुरुताद् / करोतु (कृ [तनादिः])  वृणीतात् / वृणीताद् / वृणातु (वृ-क्र्यादिः-वृङ्-सम्भक्तौ [क्र्यादिः])  घारयतात् / घारयताद् / घारयतु (घृ-चुरादिः-घृ-प्रस्रवणे-स्रावण-इत्येके [चुरादिः]) 
 
ॠकारान्त
तरतात् / तरताद् / तरतु (तॄ [भ्वादिः])  पिपूर्तात् / पिपूर्ताद् / पिपर्तु (पॄ-जुहोत्यादिः-पॄ-पालनपूरणयोः [जुहोत्यादिः])  जीर्यतात् / जीर्यताद् / जीर्यतु (जॄ [दिवादिः])  किरतात् / किरताद् / किरतु (कॄ [तुदादिः])  गृणीतात् / गृणीताद् / गृणातु (गॄ-क्र्यादिः-गॄ-शब्दे [क्र्यादिः])  पारयतात् / पारयताद् / पारयतु (पॄ [चुरादिः]) 
 
एकारान्त
वयतात् / वयताद् / वयतु (वे [भ्वादिः]) 
 
ऐकारान्त
ध्यायतात् / ध्यायताद् / ध्यायतु (ध्यै [भ्वादिः]) 
 
ओकारान्त
श्यतात् / श्यताद् / श्यतु (शो-दिवादिः-शो-तनूकरणे [दिवादिः]) 
 
घकारान्त
स्तिघ्नुतात् / स्तिघ्नुताद् / स्तिघ्नोतु (स्तिघ्-स्वादिः-ष्टिघँ-आस्कन्दने [स्वादिः]) 
 
चकारान्त
अञ्चतात् / अञ्चताद् / अञ्चतु (अञ्च् [भ्वादिः])  पचतात् / पचताद् / पचतु (पच् [भ्वादिः])  पृक्तात् / पृक्ताद् / पर्क्तु (पृच्-अदादिः-पृचीँ-सम्पर्चने-सम्पर्के [अदादिः])  वक्तात् / वक्ताद् / वक्तु (वच् [अदादिः])  मुञ्चतात् / मुञ्चताद् / मुञ्चतु (मुच् [तुदादिः])  विचतात् / विचताद् / विचतु (व्यच्-तुदादिः-व्यचँ-व्याजीकरणे [तुदादिः])  विङ्क्तात् / विङ्क्ताद् / विनक्तु (विच्-रुधादिः-विचिँर्-पृथग्भावे [रुधादिः]) 
 
छकारान्त
स्फूर्छतात् / स्फूर्छताद् / स्फूर्छतु (स्फुर्छ्-भ्वादिः-स्फुर्छाँ-विस्तृतौ [भ्वादिः])  उच्छतात् / उच्छताद् / उच्छतु (उच्छ्-तुदादिः-उछीँ-विवासे [तुदादिः])  ऋच्छतात् / ऋच्छताद् / ऋच्छतु (ऋच्छ्-तुदादिः-ऋछँ-गतीन्द्रियप्रलयमूर्तिभावेषु [तुदादिः])  विच्छायतात् / विच्छायताद् / विच्छायतु (विच्छ्-तुदादिः-विछँ-गतौ [तुदादिः]) 
 
जकारान्त
अर्जतात् / अर्जताद् / अर्जतु (ऋज्-भ्वादिः-ऋजँ-गतिस्थानार्जनोपार्जनेषु [भ्वादिः])  रजतात् / रजताद् / रजतु (रञ्ज् [भ्वादिः])  सज्जतात् / सज्जताद् / सज्जतु (सस्ज्-भ्वादिः-षस्जँ-गतौ [भ्वादिः])  स्वजतात् / स्वजताद् / स्वजतु (स्वञ्ज्-भ्वादिः-ष्वञ्जँ-परिष्वङ्गे [भ्वादिः])  सजतात् / सजताद् / सजतु (सञ्ज्-भ्वादिः-षञ्जँ-सङ्गे [भ्वादिः])  निङ्क्तात् / निङ्क्ताद् / निङ्क्तु (निञ्ज्-अदादिः-णिजिँ-शुद्धौ [अदादिः])  पिङ्क्तात् / पिङ्क्ताद् / पिङ्क्तु (पिञ्ज्-अदादिः-पिजिँ-वर्णे-सम्पर्चन-इत्येके-उभयन्नेत्यन्ये-अवयव-इत्यपरे-अव्यक्ते-शब्द-इतीतरे [अदादिः])  मृष्टात् / मृष्टाद् / मार्ष्टु (मृज्-अदादिः-मृजूँ-मृजूँश्-शुद्धौ [अदादिः])  वृक्तात् / वृक्ताद् / वर्क्तु (वृज्-अदादिः-वृजीँ-वर्जने [अदादिः])  शिङ्क्तात् / शिङ्क्ताद् / शिङ्क्तु (शिञ्ज्-अदादिः-शिजिँ-अव्यक्ते-शब्दे [अदादिः])  नेनिक्तात् / नेनिक्ताद् / नेनेक्तु (निज्-जुहोत्यादिः-णिजिँर्-शौचपोषणयोः [जुहोत्यादिः])  रज्यतात् / रज्यताद् / रज्यतु (रञ्ज्-दिवादिः-रञ्जँ-रागे-मित्-१९४० [दिवादिः])  मज्जतात् / मज्जताद् / मज्जतु (मस्ज्-तुदादिः-टुमस्जोँ-शुद्धौ [तुदादिः])  लज्जतात् / लज्जताद् / लज्जतु (लस्ज्-तुदादिः-ओँलस्जीँ-व्रीडायाम्-व्रीडे [तुदादिः])  भङ्क्तात् / भङ्क्ताद् / भनक्तु (भञ्ज्-रुधादिः-भञ्जोँ-आमर्दने [रुधादिः])  युङ्क्तात् / युङ्क्ताद् / युनक्तु (युज्-रुधादिः-युजिँर्-योगे [रुधादिः])  योजयतात् / योजयताद् / योजयतु / योजतात् / योजताद् / योजतु (युज्-चुरादिः-युजँ-संयमने [चुरादिः]) 
 
टकारान्त
स्फोटतात् / स्फोटताद् / स्फोटतु (स्फुट्-भ्वादिः-स्फुटिँर्-विशरणे [भ्वादिः]) 
 
ठकारान्त
पठतात् / पठताद् / पठतु (पठ् [भ्वादिः]) 
 
डकारान्त
ईट्टात् / ईट्टाद् / ईट्टु (ईड्-अदादिः-ईडँ-स्तुतौ [अदादिः])  मृड्णीतात् / मृड्णीताद् / मृड्णातु (मृड्-क्र्यादिः-मृडँ-क्षोदे-सुखे-च [क्र्यादिः])  कुण्डयतात् / कुण्डयताद् / कुण्डयतु / कुण्डतात् / कुण्डताद् / कुण्डतु (कुण्ड्-चुरादिः-कुडिँ-अनृतभाषणे-इत्यपरे [चुरादिः])  ताडयतात् / ताडयताद् / ताडयतु (तड् [चुरादिः]) 
 
णकारान्त
पणायतात् / पणायताद् / पणायतु (पण् [भ्वादिः])  अर्णुतात् / अर्णुताद् / अर्णोतु (ऋण्-तनादिः-ऋणुँ-गतौ [तनादिः])  क्षणुतात् / क्षणुताद् / क्षणोतु (क्षण्-तनादिः-क्षणुँ-हिंसायाम् [तनादिः])  क्षेणुतात् / क्षेणुताद् / क्षेणोतु (क्षिण्-तनादिः-क्षिणुँ-हिंसायाम्-च [तनादिः]) 
 
तकारान्त
सन्तात् / सन्त्तात् / सन्ताद् / सन्त्ताद् / सन्तु / सन्त्तु (संस्त्-अदादिः-षस्तिँ-स्वप्ने [अदादिः])  कृन्तात् / कृन्त्तात् / कृन्ताद् / कृन्त्ताद् / कृणत्तु (कृत्-रुधादिः-कृतीँ-वेष्टने [रुधादिः])  कीर्तयतात् / कीर्तयताद् / कीर्तयतु (कॄत् [चुरादिः])  चेतयतात् / चेतयताद् / चेतयतु (चित्-चुरादिः-चितँ-सञ्चेतने [चुरादिः])  पुस्तयतात् / पुस्तयताद् / पुस्तयतु (पुस्त्-चुरादिः-पुस्तँ-आदरानादरयोः [चुरादिः]) 
 
थकारान्त
पर्थयतात् / पर्थयताद् / पर्थयतु (पृथ्-चुरादिः-पृथँ-प्रक्षेपे [चुरादिः]) 
 
दकारान्त
ऊर्दतात् / ऊर्दताद् / ऊर्दतु (ऊर्द्-भ्वादिः-उर्दँ-माने-क्रीडायां-च [भ्वादिः])  क्रन्दतात् / क्रन्दताद् / क्रन्दतु (क्रन्द् [भ्वादिः])  क्ष्वेदतात् / क्ष्वेदताद् / क्ष्वेदतु (क्ष्विद्-भ्वादिः-ञिक्ष्विदाँ-अव्यक्ते-शब्दे [भ्वादिः])  मोदतात् / मोदताद् / मोदतु (मुद् [भ्वादिः])  मेदतात् / मेदताद् / मेदतु (मिद् [भ्वादिः])  वन्दतात् / वन्दताद् / वन्दतु (वन्द् [भ्वादिः])  शीयतात् / शीयताद् / शीयतु (शद्-भ्वादिः-शदॢँ-शातने [भ्वादिः])  सीदतात् / सीदताद् / सीदतु (सद्-भ्वादिः-षदॢँ-विशरणगत्यवसादनेषु [भ्वादिः])  अत्तात् / अत्ताद् / अत्तु (अद् [अदादिः])  रुदितात् / रुदिताद् / रोदितु (रुद् [अदादिः])  विदाङ्कुरुतात् / विदाङ्कुरुताद् / विदाङ्करोतु / वित्तात् / वित्ताद् / वेत्तु (विद् [अदादिः])  मेद्यतात् / मेद्यताद् / मेद्यतु (मिद्-दिवादिः-ञिमिदाँ-स्नेहने [दिवादिः])  तुदतात् / तुदताद् / तुदतु (तुद् [तुदादिः])  शीयतात् / शीयताद् / शीयतु (शद्-तुदादिः-शदॢँ-शातने [तुदादिः])  सीदतात् / सीदताद् / सीदतु (सद्-तुदादिः-षदॢँ-विशरणगत्यवसादनेषु [तुदादिः])  भिन्तात् / भिन्त्तात् / भिन्ताद् / भिन्त्ताद् / भिनत्तु (भिद् [रुधादिः]) 
 
धकारान्त
विध्यतात् / विध्यताद् / विध्यतु (व्यध्-दिवादिः-व्यधँ-ताडने [दिवादिः])  ऋध्नुतात् / ऋध्नुताद् / ऋध्नोतु (ऋध्-स्वादिः-ऋधुँ-वृद्धौ [स्वादिः])  इन्धात् / इन्द्धात् / इन्धाद् / इन्द्धाद् / इनद्धु (इन्ध्-रुधादिः-ञिइन्धीँ-दीप्तौ [रुधादिः])  रुन्धात् / रुन्द्धात् / रुन्धाद् / रुन्द्धाद् / रुणद्धु (रुध्-रुधादिः-रुधिँर्-आवरणे [रुधादिः])  बध्नीतात् / बध्नीताद् / बध्नातु (बन्ध् [क्र्यादिः]) 
 
नकारान्त
पनायतात् / पनायताद् / पनायतु (पन्-भ्वादिः-पनँ-च-व्यवहारे-स्तुतौ-च [भ्वादिः])  हतात् / हताद् / हन्तु (हन् [अदादिः])  जजातात् / जजाताद् / जजन्तु (जन्-जुहोत्यादिः-जनँ-जनने-मित्-१९३७ [जुहोत्यादिः])  दधन्तात् / दधन्ताद् / दधन्तु (धन्-जुहोत्यादिः-धनँ-धान्ये [जुहोत्यादिः])  जायतात् / जायताद् / जायतु (जन् [दिवादिः])  तनुतात् / तनुताद् / तनोतु (तन् [तनादिः]) 
 
पकारान्त
कल्पतात् / कल्पताद् / कल्पतु (कृप् [भ्वादिः])  गोपायतात् / गोपायताद् / गोपायतु (गुप्-भ्वादिः-गुपूँ-रक्षणे [भ्वादिः])  धूपायतात् / धूपायताद् / धूपायतु (धूप्-भ्वादिः-धूपँ-सन्तापे [भ्वादिः])  पुष्प्यतात् / पुष्प्यताद् / पुष्प्यतु (पुष्प् [दिवादिः])  कल्पयतात् / कल्पयताद् / कल्पयतु / कल्पतात् / कल्पताद् / कल्पतु (कृप्-चुरादिः-कृपँ-अवकल्कने-मिश्रीकरण-इत्येके-चिन्तन-इत्यन्ये [चुरादिः])  ज्ञपयतात् / ज्ञपयताद् / ज्ञपयतु (ज्ञप्-चुरादिः-ज्ञपँ-ज्ञपँ-ज्ञानज्ञापनमारणतोषणनिशाननिशामनेषु [चुरादिः]) 
 
फकारान्त
तृफतात् / तृफताद् / तृफतु (तृफ्-तुदादिः-तृफँ-तृप्तौ-इत्येके [तुदादिः])  तृम्फतात् / तृम्फताद् / तृम्फतु (तृम्फ्-तुदादिः-तृम्फँ-तृप्तौ-इत्येके [तुदादिः])  दृम्फतात् / दृम्फताद् / दृम्फतु (दृम्फ्-तुदादिः-दृम्फँ-उत्क्लेशे-इत्येके [तुदादिः]) 
 
भकारान्त
जम्भतात् / जम्भताद् / जम्भतु (जभ्-भ्वादिः-जभीँ-गात्रविनामे [भ्वादिः])  दभ्नुतात् / दभ्नुताद् / दभ्नोतु (दम्भ्-स्वादिः-दम्भुँ-दम्भने-दम्भे [स्वादिः])  तुभ्नीतात् / तुभ्नीताद् / तुभ्नातु (तुभ्-क्र्यादिः-तुभँ-हिंसायाम् [क्र्यादिः]) 
 
मकारान्त
क्राम्यतात् / क्राम्यताद् / क्रामतात् / क्रामताद् / क्राम्यतु / क्रामतु (क्रम् [भ्वादिः])  गच्छतात् / गच्छताद् / गच्छतु (गम् [भ्वादिः])  भ्राम्यतात् / भ्राम्यताद् / भ्रमतात् / भ्रमताद् / भ्राम्यतु / भ्रमतु (भ्रम् [भ्वादिः])  यच्छतात् / यच्छताद् / यच्छतु (यम् [भ्वादिः])  क्लाम्यतात् / क्लाम्यताद् / क्लामतात् / क्लामताद् / क्लाम्यतु / क्लामतु (क्लम् [दिवादिः])  शाम्यतात् / शाम्यताद् / शाम्यतु (शम् [दिवादिः])  चम्नुतात् / चम्नुताद् / चम्नोतु (चम्-स्वादिः-चमुँ-भक्षणे-न-मित्-१९५१ [स्वादिः]) 
 
रेफान्त
ईर्तात् / ईर्ताद् / ईर्तु (ईर्-अदादिः-ईरँ-गतौ-कम्पने-च [अदादिः])  तुतूर्तात् / तुतूर्ताद् / तुतोर्तु (तुर्-जुहोत्यादिः-तुरँ-त्वरणे [जुहोत्यादिः])  चोरयतात् / चोरयताद् / चोरयतु (चुर् [चुरादिः])  पूरयतात् / पूरयताद् / पूरयतु / पूरतात् / पूरताद् / पूरतु (पूर्-चुरादिः-पूरीँ-आप्यायने [चुरादिः])  यन्त्रयतात् / यन्त्रयताद् / यन्त्रयतु (यन्त्र् [चुरादिः]) 
 
लकारान्त
चलतात् / चलताद् / चलतु (चल्-तुदादिः-चलँ-विलसने [तुदादिः]) 
 
वकारान्त
कृणुतात् / कृणुताद् / कृणोतु (कृन्व्-भ्वादिः-कृविँ-हिंसाकरणयोश्च [भ्वादिः])  धिनुतात् / धिनुताद् / धिनोतु (धिन्व्-भ्वादिः-धिविँ-प्रीणनार्थः [भ्वादिः])  ष्ठीवतात् / ष्ठीवताद् / ष्ठीवतु (ष्ठिव् [भ्वादिः])  दीव्यतात् / दीव्यताद् / दीव्यतु (दिव् [दिवादिः])  ष्ठीव्यतात् / ष्ठीव्यताद् / ष्ठीव्यतु (ष्ठिव्-दिवादिः-ष्ठिवुँ-निरसने-केचिदिहेमं-न-पठन्ति [दिवादिः])  खौनीतात् / खौनीताद् / खौनातु (खव्-क्र्यादिः-खवँ-भूतप्रादुर्भावे-इत्येके [क्र्यादिः]) 
 
शकारान्त
पश्यतात् / पश्यताद् / पश्यतु (दृश् [भ्वादिः])  दशतात् / दशताद् / दशतु (दंश् [भ्वादिः])  भ्राश्यतात् / भ्राश्यताद् / भ्राशतात् / भ्राशताद् / भ्राश्यतु / भ्राशतु (भ्राश्-भ्वादिः-टुभ्राशृँ-दीप्तौ [भ्वादिः])  भ्लाश्यतात् / भ्लाश्यताद् / भ्लाशतात् / भ्लाशताद् / भ्लाश्यतु / भ्लाशतु (भ्लाश्-भ्वादिः-टुभ्लाशृँ-दीप्तौ [भ्वादिः])  ईष्टात् / ईष्टाद् / ईष्टु (ईश्-अदादिः-ईशँ-ऐश्वर्ये [अदादिः])  उष्टात् / उष्टाद् / वष्टु (वश्-अदादिः-वशँ-कान्तौ [अदादिः])  भ्रश्यतात् / भ्रश्यताद् / भ्रश्यतु (भ्रंश् [दिवादिः])  दाश्नुतात् / दाश्नुताद् / दाश्नोतु (दाश्-स्वादिः-दाशँ-हिंसायाम् [स्वादिः])  दिशतात् / दिशताद् / दिशतु (दिश् [तुदादिः]) 
 
षकारान्त
अक्ष्णुतात् / अक्ष्णुताद् / अक्षतात् / अक्षताद् / अक्ष्णोतु / अक्षतु (अक्ष्-भ्वादिः-अक्षूँ-व्याप्तौ [भ्वादिः])  लष्यतात् / लष्यताद् / लषतात् / लषताद् / लष्यतु / लषतु (लष्-भ्वादिः-लषँ-कान्तौ [भ्वादिः])  चष्टात् / चष्टाद् / चष्टु (चक्ष्-अदादिः-चक्षिँङ्-व्यक्तायां-वाचि-अयं-दर्शनेऽपि [अदादिः])  जक्षितात् / जक्षिताद् / जक्षितु (जक्ष्-अदादिः-जक्षँ-भक्ष्यहसनयोः [अदादिः])  द्विष्टात् / द्विष्टाद् / द्वेष्टु (द्विष् [अदादिः])  दिधिष्टात् / दिधिष्टाद् / दिधेष्टु (धिष्-जुहोत्यादिः-धिषँ-शब्दे [जुहोत्यादिः])  वेविष्टात् / वेविष्टाद् / वेवेष्टु (विष्-जुहोत्यादिः-विषॢँ-व्याप्तौ [जुहोत्यादिः])  इच्छतात् / इच्छताद् / इच्छतु (इष् [तुदादिः])  पिंष्टात् / पिंष्टाद् / पिनष्टु (पिष् [रुधादिः])  मुष्णीतात् / मुष्णीताद् / मुष्णातु (मुष् [क्र्यादिः])  विष्णीतात् / विष्णीताद् / विष्णातु (विष्-क्र्यादिः-विषँ-विप्रयोगे [क्र्यादिः])  पोषयतात् / पोषयताद् / पोषयतु / पोषतात् / पोषताद् / पोषतु (पुष्-चुरादिः-पुषँ-धारणे [चुरादिः]) 
 
सकारान्त
स्तात् / स्ताद् / अस्तु (अस् [अदादिः])  चकास्तात् / चकास्ताद् / चकास्तु (चकास्-अदादिः-चकासृँ-दीप्तौ [अदादिः])  वस्तात् / वस्ताद् / वस्तु (वस्-अदादिः-वसँ-आच्छादने [अदादिः])  शिष्टात् / शिष्टाद् / शास्तु (शास्-अदादिः-शासुँ-अनुशिष्टौ [अदादिः])  सस्तात् / सस्ताद् / सस्तु (सस्-अदादिः-षसँ-स्वप्ने [अदादिः])  त्रस्यतात् / त्रस्यताद् / त्रसतात् / त्रसताद् / त्रस्यतु / त्रसतु (त्रस् [दिवादिः])  यस्यतात् / यस्यताद् / यसतात् / यसताद् / यस्यतु / यसतु (यस्-दिवादिः-यसुँ-प्रयत्ने [दिवादिः])  हिंस्तात् / हिंस्ताद् / हिनस्तु (हिंस्-रुधादिः-हिसिँ-हिंसायाम् [रुधादिः])  ग्रासयतात् / ग्रासयताद् / ग्रासयतु / ग्रसतात् / ग्रसताद् / ग्रसतु (ग्रस्-चुरादिः-ग्रसँ-ग्रहणे [चुरादिः])  जासयतात् / जासयताद् / जासयतु / जसतात् / जसताद् / जसतु (जस्-चुरादिः-जसुँ-ताडने [चुरादिः]) 
 
हकारान्त
गूहतात् / गूहताद् / गूहतु (गुह्-भ्वादिः-गुहूँ-संवरणे [भ्वादिः])  दुग्धात् / दुग्धाद् / दोग्धु (दुह् [अदादिः])  दिग्धात् / दिग्धाद् / देग्धु (दिह्-अदादिः-दिहँ-उपचये [अदादिः])  लीढात् / लीढाद् / लेढु (लिह् [अदादिः])  तृण्ढात् / तृण्ढाद् / तृणेढु (तृह्-रुधादिः-तृहँ-हिंसायाम् [रुधादिः])  गृह्णीतात् / गृह्णीताद् / गृह्णातु (ग्रह् [क्र्यादिः])