ज्ञा धातुरूपाणि - ज्ञा नियोगे - चुरादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
ज्ञपयतात् / ज्ञपयताद् / ज्ञपयतु / ज्ञापयतात् / ज्ञापयताद् / ज्ञापयतु
ज्ञपयताम् / ज्ञापयताम्
ज्ञपयन्तु / ज्ञापयन्तु
मध्यम
ज्ञपयतात् / ज्ञपयताद् / ज्ञपय / ज्ञापयतात् / ज्ञापयताद् / ज्ञापय
ज्ञपयतम् / ज्ञापयतम्
ज्ञपयत / ज्ञापयत
उत्तम
ज्ञपयानि / ज्ञापयानि
ज्ञपयाव / ज्ञापयाव
ज्ञपयाम / ज्ञापयाम