क्षि धातुरूपाणि - क्षि क्षीऽ हिंसायाम् क्षिर्भाषायामित्येके - स्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
क्षिणुतात् / क्षिणुताद् / क्षिणोतु
क्षिणुताम्
क्षिण्वन्तु
मध्यम
क्षिणुतात् / क्षिणुताद् / क्षिणु
क्षिणुतम्
क्षिणुत
उत्तम
क्षिणवानि
क्षिणवाव
क्षिणवाम