कृत् धातुरूपाणि - कृतीँ वेष्टने - रुधादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
कृन्तात् / कृन्त्तात् / कृन्ताद् / कृन्त्ताद् / कृणत्तु
कृन्ताम् / कृन्त्ताम्
कृन्तन्तु
मध्यम
कृन्तात् / कृन्त्तात् / कृन्ताद् / कृन्त्ताद् / कृन्धि / कृन्द्धि
कृन्तम् / कृन्त्तम्
कृन्त / कृन्त्त
उत्तम
कृणतानि
कृणताव
कृणताम