हिंस् धातुरूपाणि - हिसिँ हिंसायाम् - रुधादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
हिंस्तात् / हिंस्ताद् / हिनस्तु
हिंस्ताम्
हिंसन्तु
मध्यम
हिंस्तात् / हिंस्ताद् / हिन्धि
हिंस्तम्
हिंस्त
उत्तम
हिनसानि
हिनसाव
हिनसाम