वातृ - (पुं) शब्दस्य तुलना


 
प्रथमा  एकवचनम्
वाता
वातृ
धाता
भ्राता
स्वसा
धातृ
प्रथमा  द्विवचनम्
वातारौ
वातृणी
धातारौ
भ्रातरौ
स्वसारौ
धातृणी
प्रथमा  बहुवचनम्
वातारः
वातॄणि
धातारः
भ्रातरः
स्वसारः
धातॄणि
सम्बोधन  एकवचनम्
वातः
वातः / वातृ
धातः
भ्रातः
स्वसः
धातः / धातृ
सम्बोधन  द्विवचनम्
वातारौ
वातृणी
धातारौ
भ्रातरौ
स्वसारौ
धातृणी
सम्बोधन  बहुवचनम्
वातारः
वातॄणि
धातारः
भ्रातरः
स्वसारः
धातॄणि
द्वितीया  एकवचनम्
वातारम्
वातृ
धातारम्
भ्रातरम्
स्वसारम्
धातृ
द्वितीया  द्विवचनम्
वातारौ
वातृणी
धातारौ
भ्रातरौ
स्वसारौ
धातृणी
द्वितीया  बहुवचनम्
वातॄन्
वातॄणि
धातॄन्
भ्रातॄन्
स्वसॄः
धातॄणि
तृतीया  एकवचनम्
वात्रा
वात्रा / वातृणा
धात्रा
भ्रात्रा
स्वस्रा
धात्रा / धातृणा
तृतीया  द्विवचनम्
वातृभ्याम्
वातृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
तृतीया  बहुवचनम्
वातृभिः
वातृभिः
धातृभिः
भ्रातृभिः
स्वसृभिः
धातृभिः
चतुर्थी  एकवचनम्
वात्रे
वात्रे / वातृणे
धात्रे
भ्रात्रे
स्वस्रे
धात्रे / धातृणे
चतुर्थी  द्विवचनम्
वातृभ्याम्
वातृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
चतुर्थी  बहुवचनम्
वातृभ्यः
वातृभ्यः
धातृभ्यः
भ्रातृभ्यः
स्वसृभ्यः
धातृभ्यः
पञ्चमी  एकवचनम्
वातुः
वातुः / वातृणः
धातुः
भ्रातुः
स्वसुः
धातुः / धातृणः
पञ्चमी  द्विवचनम्
वातृभ्याम्
वातृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
पञ्चमी  बहुवचनम्
वातृभ्यः
वातृभ्यः
धातृभ्यः
भ्रातृभ्यः
स्वसृभ्यः
धातृभ्यः
षष्ठी  एकवचनम्
वातुः
वातुः / वातृणः
धातुः
भ्रातुः
स्वसुः
धातुः / धातृणः
षष्ठी  द्विवचनम्
वात्रोः
वात्रोः / वातृणोः
धात्रोः
भ्रात्रोः
स्वस्रोः
धात्रोः / धातृणोः
षष्ठी  बहुवचनम्
वातॄणाम्
वातॄणाम्
धातॄणाम्
भ्रातॄणाम्
स्वसॄणाम्
धातॄणाम्
सप्तमी  एकवचनम्
वातरि
वातरि / वातृणि
धातरि
भ्रातरि
स्वसरि
धातरि / धातृणि
सप्तमी  द्विवचनम्
वात्रोः
वात्रोः / वातृणोः
धात्रोः
भ्रात्रोः
स्वस्रोः
धात्रोः / धातृणोः
सप्तमी  बहुवचनम्
वातृषु
वातृषु
धातृषु
भ्रातृषु
स्वसृषु
धातृषु
प्रथमा  एकवचनम्
प्रथमा  द्विवचनम्
वातारौ
वातृणी
धातारौ
भ्रातरौ
धातृणी
प्रथमा  बहुवचनम्
वातारः
वातॄणि
धातारः
भ्रातरः
धातॄणि
सम्बोधन  एकवचनम्
वातः / वातृ
धातः / धातृ
सम्बोधन  द्विवचनम्
वातारौ
वातृणी
धातारौ
भ्रातरौ
धातृणी
सम्बोधन  बहुवचनम्
वातारः
वातॄणि
धातारः
भ्रातरः
धातॄणि
द्वितीया  एकवचनम्
वातारम्
धातारम्
भ्रातरम्
स्वसारम्
द्वितीया  द्विवचनम्
वातारौ
वातृणी
धातारौ
भ्रातरौ
धातृणी
द्वितीया  बहुवचनम्
वातॄन्
वातॄणि
धातॄन्
भ्रातॄन्
धातॄणि
तृतीया  एकवचनम्
वात्रा
वात्रा / वातृणा
धात्रा
भ्रात्रा
धात्रा / धातृणा
तृतीया  द्विवचनम्
वातृभ्याम्
वातृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
तृतीया  बहुवचनम्
वातृभिः
वातृभिः
धातृभिः
भ्रातृभिः
स्वसृभिः
धातृभिः
चतुर्थी  एकवचनम्
वात्रे
वात्रे / वातृणे
धात्रे
भ्रात्रे
धात्रे / धातृणे
चतुर्थी  द्विवचनम्
वातृभ्याम्
वातृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
चतुर्थी  बहुवचनम्
वातृभ्यः
वातृभ्यः
धातृभ्यः
भ्रातृभ्यः
स्वसृभ्यः
धातृभ्यः
पञ्चमी  एकवचनम्
वातुः
वातुः / वातृणः
धातुः
भ्रातुः
धातुः / धातृणः
पञ्चमी  द्विवचनम्
वातृभ्याम्
वातृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
पञ्चमी  बहुवचनम्
वातृभ्यः
वातृभ्यः
धातृभ्यः
भ्रातृभ्यः
स्वसृभ्यः
धातृभ्यः
षष्ठी  एकवचनम्
वातुः
वातुः / वातृणः
धातुः
भ्रातुः
धातुः / धातृणः
षष्ठी  द्विवचनम्
वात्रोः
वात्रोः / वातृणोः
धात्रोः
भ्रात्रोः
स्वस्रोः
धात्रोः / धातृणोः
षष्ठी  बहुवचनम्
वातॄणाम्
वातॄणाम्
धातॄणाम्
भ्रातॄणाम्
स्वसॄणाम्
धातॄणाम्
सप्तमी  एकवचनम्
वातरि
वातरि / वातृणि
धातरि
भ्रातरि
धातरि / धातृणि
सप्तमी  द्विवचनम्
वात्रोः
वात्रोः / वातृणोः
धात्रोः
भ्रात्रोः
स्वस्रोः
धात्रोः / धातृणोः
सप्तमी  बहुवचनम्
वातृषु
वातृषु
धातृषु
भ्रातृषु
धातृषु