धातृ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
धाता
धातारौ
धातारः
सम्बोधन
धातः
धातारौ
धातारः
द्वितीया
धातारम्
धातारौ
धातॄन्
तृतीया
धात्रा
धातृभ्याम्
धातृभिः
चतुर्थी
धात्रे
धातृभ्याम्
धातृभ्यः
पञ्चमी
धातुः
धातृभ्याम्
धातृभ्यः
षष्ठी
धातुः
धात्रोः
धातॄणाम्
सप्तमी
धातरि
धात्रोः
धातृषु
 
एक
द्वि
बहु
प्रथमा
धाता
धातारौ
धातारः
सम्बोधन
धातः
धातारौ
धातारः
द्वितीया
धातारम्
धातारौ
धातॄन्
तृतीया
धात्रा
धातृभ्याम्
धातृभिः
चतुर्थी
धात्रे
धातृभ्याम्
धातृभ्यः
पञ्चमी
धातुः
धातृभ्याम्
धातृभ्यः
षष्ठी
धातुः
धात्रोः
धातॄणाम्
सप्तमी
धातरि
धात्रोः
धातृषु


अन्याः