धातृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
धातृ
धातृणी
धातॄणि
सम्बोधन
धातः / धातृ
धातृणी
धातॄणि
द्वितीया
धातृ
धातृणी
धातॄणि
तृतीया
धात्रा / धातृणा
धातृभ्याम्
धातृभिः
चतुर्थी
धात्रे / धातृणे
धातृभ्याम्
धातृभ्यः
पञ्चमी
धातुः / धातृणः
धातृभ्याम्
धातृभ्यः
षष्ठी
धातुः / धातृणः
धात्रोः / धातृणोः
धातॄणाम्
सप्तमी
धातरि / धातृणि
धात्रोः / धातृणोः
धातृषु
 
एक
द्वि
बहु
प्रथमा
धातृ
धातृणी
धातॄणि
सम्बोधन
धातः / धातृ
धातृणी
धातॄणि
द्वितीया
धातृ
धातृणी
धातॄणि
तृतीया
धात्रा / धातृणा
धातृभ्याम्
धातृभिः
चतुर्थी
धात्रे / धातृणे
धातृभ्याम्
धातृभ्यः
पञ्चमी
धातुः / धातृणः
धातृभ्याम्
धातृभ्यः
षष्ठी
धातुः / धातृणः
धात्रोः / धातृणोः
धातॄणाम्
सप्तमी
धातरि / धातृणि
धात्रोः / धातृणोः
धातृषु


अन्याः