वातृ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वाता
वातारौ
वातारः
सम्बोधन
वातः
वातारौ
वातारः
द्वितीया
वातारम्
वातारौ
वातॄन्
तृतीया
वात्रा
वातृभ्याम्
वातृभिः
चतुर्थी
वात्रे
वातृभ्याम्
वातृभ्यः
पञ्चमी
वातुः
वातृभ्याम्
वातृभ्यः
षष्ठी
वातुः
वात्रोः
वातॄणाम्
सप्तमी
वातरि
वात्रोः
वातृषु
 
एक
द्वि
बहु
प्रथमा
वाता
वातारौ
वातारः
सम्बोधन
वातः
वातारौ
वातारः
द्वितीया
वातारम्
वातारौ
वातॄन्
तृतीया
वात्रा
वातृभ्याम्
वातृभिः
चतुर्थी
वात्रे
वातृभ्याम्
वातृभ्यः
पञ्चमी
वातुः
वातृभ्याम्
वातृभ्यः
षष्ठी
वातुः
वात्रोः
वातॄणाम्
सप्तमी
वातरि
वात्रोः
वातृषु


अन्याः