भ्रातृ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
भ्राता
भ्रातरौ
भ्रातरः
सम्बोधन
भ्रातः
भ्रातरौ
भ्रातरः
द्वितीया
भ्रातरम्
भ्रातरौ
भ्रातॄन्
तृतीया
भ्रात्रा
भ्रातृभ्याम्
भ्रातृभिः
चतुर्थी
भ्रात्रे
भ्रातृभ्याम्
भ्रातृभ्यः
पञ्चमी
भ्रातुः
भ्रातृभ्याम्
भ्रातृभ्यः
षष्ठी
भ्रातुः
भ्रात्रोः
भ्रातॄणाम्
सप्तमी
भ्रातरि
भ्रात्रोः
भ्रातृषु
 
एक
द्वि
बहु
प्रथमा
भ्राता
भ्रातरौ
भ्रातरः
सम्बोधन
भ्रातः
भ्रातरौ
भ्रातरः
द्वितीया
भ्रातरम्
भ्रातरौ
भ्रातॄन्
तृतीया
भ्रात्रा
भ्रातृभ्याम्
भ्रातृभिः
चतुर्थी
भ्रात्रे
भ्रातृभ्याम्
भ्रातृभ्यः
पञ्चमी
भ्रातुः
भ्रातृभ्याम्
भ्रातृभ्यः
षष्ठी
भ्रातुः
भ्रात्रोः
भ्रातॄणाम्
सप्तमी
भ्रातरि
भ्रात्रोः
भ्रातृषु