मधुलिह् - (नपुं) शब्दस्य तुलना


 
प्रथमा  एकवचनम्
मधुलिट् / मधुलिड्
मधुलिट् / मधुलिड्
मधुलिट् / मधुलिड्
तुराषाट् / तुराषाड्
स्वनडुत् / स्वनडुद्
लिट् / लिड्
उपानत् / उपानद्
उष्णिक् / उष्णिग्
कामधुक् / कामधुग्
कामधुक् / कामधुग्
कामधुक् / कामधुग्
प्रथमा  द्विवचनम्
मधुलिही
मधुलिहौ
मधुलिहौ
तुरासाहौ
स्वनडुही
लिहौ
उपानहौ
उष्णिहौ
कामदुही
कामदुहौ
कामदुहौ
प्रथमा  बहुवचनम्
मधुलिंहि
मधुलिहः
मधुलिहः
तुरासाहः
स्वनड्वांहि
लिहः
उपानहः
उष्णिहः
कामदुंहि
कामदुहः
कामदुहः
सम्बोधन  एकवचनम्
मधुलिट् / मधुलिड्
मधुलिट् / मधुलिड्
मधुलिट् / मधुलिड्
तुराषाट् / तुराषाड्
स्वनडुत् / स्वनडुद्
लिट् / लिड्
उपानत् / उपानद्
उष्णिक् / उष्णिग्
कामधुक् / कामधुग्
कामधुक् / कामधुग्
कामधुक् / कामधुग्
सम्बोधन  द्विवचनम्
मधुलिही
मधुलिहौ
मधुलिहौ
तुरासाहौ
स्वनडुही
लिहौ
उपानहौ
उष्णिहौ
कामदुही
कामदुहौ
कामदुहौ
सम्बोधन  बहुवचनम्
मधुलिंहि
मधुलिहः
मधुलिहः
तुरासाहः
स्वनड्वांहि
लिहः
उपानहः
उष्णिहः
कामदुंहि
कामदुहः
कामदुहः
द्वितीया  एकवचनम्
मधुलिट् / मधुलिड्
मधुलिहम्
मधुलिहम्
तुरासाहम्
स्वनडुत् / स्वनडुद्
लिहम्
उपानहम्
उष्णिहम्
कामधुक् / कामधुग्
कामदुहम्
कामदुहम्
द्वितीया  द्विवचनम्
मधुलिही
मधुलिहौ
मधुलिहौ
तुरासाहौ
स्वनडुही
लिहौ
उपानहौ
उष्णिहौ
कामदुही
कामदुहौ
कामदुहौ
द्वितीया  बहुवचनम्
मधुलिंहि
मधुलिहः
मधुलिहः
तुरासाहः
स्वनड्वांहि
लिहः
उपानहः
उष्णिहः
कामदुंहि
कामदुहः
कामदुहः
तृतीया  एकवचनम्
मधुलिहा
मधुलिहा
मधुलिहा
तुरासाहा
स्वनडुहा
लिहा
उपानहा
उष्णिहा
कामदुहा
कामदुहा
कामदुहा
तृतीया  द्विवचनम्
मधुलिड्भ्याम्
मधुलिड्भ्याम्
मधुलिड्भ्याम्
तुराषाड्भ्याम्
स्वनडुद्भ्याम्
लिड्भ्याम्
उपानद्भ्याम्
उष्णिग्भ्याम्
कामधुग्भ्याम्
कामधुग्भ्याम्
कामधुग्भ्याम्
तृतीया  बहुवचनम्
मधुलिड्भिः
मधुलिड्भिः
मधुलिड्भिः
तुराषाड्भिः
स्वनडुद्भिः
लिड्भिः
उपानद्भिः
उष्णिग्भिः
कामधुग्भिः
कामधुग्भिः
कामधुग्भिः
चतुर्थी  एकवचनम्
मधुलिहे
मधुलिहे
मधुलिहे
तुरासाहे
स्वनडुहे
लिहे
उपानहे
उष्णिहे
कामदुहे
कामदुहे
कामदुहे
चतुर्थी  द्विवचनम्
मधुलिड्भ्याम्
मधुलिड्भ्याम्
मधुलिड्भ्याम्
तुराषाड्भ्याम्
स्वनडुद्भ्याम्
लिड्भ्याम्
उपानद्भ्याम्
उष्णिग्भ्याम्
कामधुग्भ्याम्
कामधुग्भ्याम्
कामधुग्भ्याम्
चतुर्थी  बहुवचनम्
मधुलिड्भ्यः
मधुलिड्भ्यः
मधुलिड्भ्यः
तुराषाड्भ्यः
स्वनडुद्भ्यः
लिड्भ्यः
उपानद्भ्यः
उष्णिग्भ्यः
कामधुग्भ्यः
कामधुग्भ्यः
कामधुग्भ्यः
पञ्चमी  एकवचनम्
मधुलिहः
मधुलिहः
मधुलिहः
तुरासाहः
स्वनडुहः
लिहः
उपानहः
उष्णिहः
कामदुहः
कामदुहः
कामदुहः
पञ्चमी  द्विवचनम्
मधुलिड्भ्याम्
मधुलिड्भ्याम्
मधुलिड्भ्याम्
तुराषाड्भ्याम्
स्वनडुद्भ्याम्
लिड्भ्याम्
उपानद्भ्याम्
उष्णिग्भ्याम्
कामधुग्भ्याम्
कामधुग्भ्याम्
कामधुग्भ्याम्
पञ्चमी  बहुवचनम्
मधुलिड्भ्यः
मधुलिड्भ्यः
मधुलिड्भ्यः
तुराषाड्भ्यः
स्वनडुद्भ्यः
लिड्भ्यः
उपानद्भ्यः
उष्णिग्भ्यः
कामधुग्भ्यः
कामधुग्भ्यः
कामधुग्भ्यः
षष्ठी  एकवचनम्
मधुलिहः
मधुलिहः
मधुलिहः
तुरासाहः
स्वनडुहः
लिहः
उपानहः
उष्णिहः
कामदुहः
कामदुहः
कामदुहः
षष्ठी  द्विवचनम्
मधुलिहोः
मधुलिहोः
मधुलिहोः
तुरासाहोः
स्वनडुहोः
लिहोः
उपानहोः
उष्णिहोः
कामदुहोः
कामदुहोः
कामदुहोः
षष्ठी  बहुवचनम्
मधुलिहाम्
मधुलिहाम्
मधुलिहाम्
तुरासाहाम्
स्वनडुहाम्
लिहाम्
उपानहाम्
उष्णिहाम्
कामदुहाम्
कामदुहाम्
कामदुहाम्
सप्तमी  एकवचनम्
मधुलिहि
मधुलिहि
मधुलिहि
तुरासाहि
स्वनडुहि
लिहि
उपानहि
उष्णिहि
कामदुहि
कामदुहि
कामदुहि
सप्तमी  द्विवचनम्
मधुलिहोः
मधुलिहोः
मधुलिहोः
तुरासाहोः
स्वनडुहोः
लिहोः
उपानहोः
उष्णिहोः
कामदुहोः
कामदुहोः
कामदुहोः
सप्तमी  बहुवचनम्
मधुलिट्त्सु / मधुलिट्सु
मधुलिट्त्सु / मधुलिट्सु
मधुलिट्त्सु / मधुलिट्सु
तुराषाट्त्सु / तुराषाट्सु
स्वनडुत्सु
लिट्त्सु / लिट्सु
उपानत्सु
उष्णिक्षु
कामधुक्षु
कामधुक्षु
कामधुक्षु
प्रथमा  एकवचनम्
मधुलिट् / मधुलिड्
मधुलिट् / मधुलिड्
मधुलिट् / मधुलिड्
तुराषाट् / तुराषाड्
स्वनडुत् / स्वनडुद्
लिट् / लिड्
उपानत् / उपानद्
उष्णिक् / उष्णिग्
कामधुक् / कामधुग्
कामधुक् / कामधुग्
कामधुक् / कामधुग्
प्रथमा  द्विवचनम्
मधुलिहौ
तुरासाहौ
कामदुहौ
प्रथमा  बहुवचनम्
मधुलिंहि
मधुलिहः
तुरासाहः
स्वनड्वांहि
कामदुंहि
कामदुहः
सम्बोधन  एकवचनम्
मधुलिट् / मधुलिड्
मधुलिट् / मधुलिड्
मधुलिट् / मधुलिड्
तुराषाट् / तुराषाड्
स्वनडुत् / स्वनडुद्
लिट् / लिड्
उपानत् / उपानद्
उष्णिक् / उष्णिग्
कामधुक् / कामधुग्
कामधुक् / कामधुग्
कामधुक् / कामधुग्
सम्बोधन  द्विवचनम्
मधुलिहौ
तुरासाहौ
कामदुहौ
सम्बोधन  बहुवचनम्
मधुलिंहि
मधुलिहः
तुरासाहः
स्वनड्वांहि
कामदुंहि
कामदुहः
द्वितीया  एकवचनम्
मधुलिट् / मधुलिड्
मधुलिहम्
तुरासाहम्
स्वनडुत् / स्वनडुद्
लिहम्
कामधुक् / कामधुग्
कामदुहम्
द्वितीया  द्विवचनम्
मधुलिहौ
तुरासाहौ
कामदुहौ
द्वितीया  बहुवचनम्
मधुलिंहि
मधुलिहः
तुरासाहः
स्वनड्वांहि
कामदुंहि
कामदुहः
तृतीया  एकवचनम्
मधुलिहा
तुरासाहा
कामदुहा
तृतीया  द्विवचनम्
मधुलिड्भ्याम्
मधुलिड्भ्याम्
मधुलिड्भ्याम्
तुराषाड्भ्याम्
स्वनडुद्भ्याम्
लिड्भ्याम्
उपानद्भ्याम्
उष्णिग्भ्याम्
कामधुग्भ्याम्
कामधुग्भ्याम्
कामधुग्भ्याम्
तृतीया  बहुवचनम्
मधुलिड्भिः
मधुलिड्भिः
मधुलिड्भिः
तुराषाड्भिः
स्वनडुद्भिः
लिड्भिः
उपानद्भिः
उष्णिग्भिः
कामधुग्भिः
कामधुग्भिः
कामधुग्भिः
चतुर्थी  एकवचनम्
मधुलिहे
तुरासाहे
कामदुहे
चतुर्थी  द्विवचनम्
मधुलिड्भ्याम्
मधुलिड्भ्याम्
मधुलिड्भ्याम्
तुराषाड्भ्याम्
स्वनडुद्भ्याम्
लिड्भ्याम्
उपानद्भ्याम्
उष्णिग्भ्याम्
कामधुग्भ्याम्
कामधुग्भ्याम्
कामधुग्भ्याम्
चतुर्थी  बहुवचनम्
मधुलिड्भ्यः
मधुलिड्भ्यः
मधुलिड्भ्यः
तुराषाड्भ्यः
स्वनडुद्भ्यः
लिड्भ्यः
उपानद्भ्यः
उष्णिग्भ्यः
कामधुग्भ्यः
कामधुग्भ्यः
कामधुग्भ्यः
पञ्चमी  एकवचनम्
मधुलिहः
तुरासाहः
कामदुहः
पञ्चमी  द्विवचनम्
मधुलिड्भ्याम्
मधुलिड्भ्याम्
मधुलिड्भ्याम्
तुराषाड्भ्याम्
स्वनडुद्भ्याम्
लिड्भ्याम्
उपानद्भ्याम्
उष्णिग्भ्याम्
कामधुग्भ्याम्
कामधुग्भ्याम्
कामधुग्भ्याम्
पञ्चमी  बहुवचनम्
मधुलिड्भ्यः
मधुलिड्भ्यः
मधुलिड्भ्यः
तुराषाड्भ्यः
स्वनडुद्भ्यः
लिड्भ्यः
उपानद्भ्यः
उष्णिग्भ्यः
कामधुग्भ्यः
कामधुग्भ्यः
कामधुग्भ्यः
षष्ठी  एकवचनम्
मधुलिहः
तुरासाहः
कामदुहः
षष्ठी  द्विवचनम्
मधुलिहोः
मधुलिहोः
तुरासाहोः
स्वनडुहोः
लिहोः
कामदुहोः
कामदुहोः
षष्ठी  बहुवचनम्
मधुलिहाम्
मधुलिहाम्
मधुलिहाम्
तुरासाहाम्
स्वनडुहाम्
लिहाम्
उष्णिहाम्
कामदुहाम्
कामदुहाम्
कामदुहाम्
सप्तमी  एकवचनम्
मधुलिहि
तुरासाहि
कामदुहि
सप्तमी  द्विवचनम्
मधुलिहोः
मधुलिहोः
तुरासाहोः
स्वनडुहोः
लिहोः
कामदुहोः
कामदुहोः
सप्तमी  बहुवचनम्
मधुलिट्त्सु / मधुलिट्सु
मधुलिट्त्सु / मधुलिट्सु
मधुलिट्त्सु / मधुलिट्सु
तुराषाट्त्सु / तुराषाट्सु
स्वनडुत्सु
लिट्त्सु / लिट्सु
उष्णिक्षु
कामधुक्षु
कामधुक्षु
कामधुक्षु