मधुलिह् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
मधुलिट् / मधुलिड्
मधुलिही
मधुलिंहि
सम्बोधन
मधुलिट् / मधुलिड्
मधुलिही
मधुलिंहि
द्वितीया
मधुलिट् / मधुलिड्
मधुलिही
मधुलिंहि
तृतीया
मधुलिहा
मधुलिड्भ्याम्
मधुलिड्भिः
चतुर्थी
मधुलिहे
मधुलिड्भ्याम्
मधुलिड्भ्यः
पञ्चमी
मधुलिहः
मधुलिड्भ्याम्
मधुलिड्भ्यः
षष्ठी
मधुलिहः
मधुलिहोः
मधुलिहाम्
सप्तमी
मधुलिहि
मधुलिहोः
मधुलिट्त्सु / मधुलिट्सु
 
एक
द्वि
बहु
प्रथमा
मधुलिट् / मधुलिड्
मधुलिही
मधुलिंहि
सम्बोधन
मधुलिट् / मधुलिड्
मधुलिही
मधुलिंहि
द्वितीया
मधुलिट् / मधुलिड्
मधुलिही
मधुलिंहि
तृतीया
मधुलिहा
मधुलिड्भ्याम्
मधुलिड्भिः
चतुर्थी
मधुलिहे
मधुलिड्भ्याम्
मधुलिड्भ्यः
पञ्चमी
मधुलिहः
मधुलिड्भ्याम्
मधुलिड्भ्यः
षष्ठी
मधुलिहः
मधुलिहोः
मधुलिहाम्
सप्तमी
मधुलिहि
मधुलिहोः
मधुलिट्त्सु / मधुलिट्सु


अन्याः