स्वनडुह् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्वनडुत् / स्वनडुद्
स्वनडुही
स्वनड्वांहि
सम्बोधन
स्वनडुत् / स्वनडुद्
स्वनडुही
स्वनड्वांहि
द्वितीया
स्वनडुत् / स्वनडुद्
स्वनडुही
स्वनड्वांहि
तृतीया
स्वनडुहा
स्वनडुद्भ्याम्
स्वनडुद्भिः
चतुर्थी
स्वनडुहे
स्वनडुद्भ्याम्
स्वनडुद्भ्यः
पञ्चमी
स्वनडुहः
स्वनडुद्भ्याम्
स्वनडुद्भ्यः
षष्ठी
स्वनडुहः
स्वनडुहोः
स्वनडुहाम्
सप्तमी
स्वनडुहि
स्वनडुहोः
स्वनडुत्सु
 
एक
द्वि
बहु
प्रथमा
स्वनडुत् / स्वनडुद्
स्वनडुही
स्वनड्वांहि
सम्बोधन
स्वनडुत् / स्वनडुद्
स्वनडुही
स्वनड्वांहि
द्वितीया
स्वनडुत् / स्वनडुद्
स्वनडुही
स्वनड्वांहि
तृतीया
स्वनडुहा
स्वनडुद्भ्याम्
स्वनडुद्भिः
चतुर्थी
स्वनडुहे
स्वनडुद्भ्याम्
स्वनडुद्भ्यः
पञ्चमी
स्वनडुहः
स्वनडुद्भ्याम्
स्वनडुद्भ्यः
षष्ठी
स्वनडुहः
स्वनडुहोः
स्वनडुहाम्
सप्तमी
स्वनडुहि
स्वनडुहोः
स्वनडुत्सु