कामदुह् शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कामधुक् / कामधुग्
कामदुहौ
कामदुहः
सम्बोधन
कामधुक् / कामधुग्
कामदुहौ
कामदुहः
द्वितीया
कामदुहम्
कामदुहौ
कामदुहः
तृतीया
कामदुहा
कामधुग्भ्याम्
कामधुग्भिः
चतुर्थी
कामदुहे
कामधुग्भ्याम्
कामधुग्भ्यः
पञ्चमी
कामदुहः
कामधुग्भ्याम्
कामधुग्भ्यः
षष्ठी
कामदुहः
कामदुहोः
कामदुहाम्
सप्तमी
कामदुहि
कामदुहोः
कामधुक्षु
 
एक
द्वि
बहु
प्रथमा
कामधुक् / कामधुग्
कामदुहौ
कामदुहः
सम्बोधन
कामधुक् / कामधुग्
कामदुहौ
कामदुहः
द्वितीया
कामदुहम्
कामदुहौ
कामदुहः
तृतीया
कामदुहा
कामधुग्भ्याम्
कामधुग्भिः
चतुर्थी
कामदुहे
कामधुग्भ्याम्
कामधुग्भ्यः
पञ्चमी
कामदुहः
कामधुग्भ्याम्
कामधुग्भ्यः
षष्ठी
कामदुहः
कामदुहोः
कामदुहाम्
सप्तमी
कामदुहि
कामदुहोः
कामधुक्षु


अन्याः