उष्णिह् शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
उष्णिक् / उष्णिग्
उष्णिहौ
उष्णिहः
सम्बोधन
उष्णिक् / उष्णिग्
उष्णिहौ
उष्णिहः
द्वितीया
उष्णिहम्
उष्णिहौ
उष्णिहः
तृतीया
उष्णिहा
उष्णिग्भ्याम्
उष्णिग्भिः
चतुर्थी
उष्णिहे
उष्णिग्भ्याम्
उष्णिग्भ्यः
पञ्चमी
उष्णिहः
उष्णिग्भ्याम्
उष्णिग्भ्यः
षष्ठी
उष्णिहः
उष्णिहोः
उष्णिहाम्
सप्तमी
उष्णिहि
उष्णिहोः
उष्णिक्षु
 
एक
द्वि
बहु
प्रथमा
उष्णिक् / उष्णिग्
उष्णिहौ
उष्णिहः
सम्बोधन
उष्णिक् / उष्णिग्
उष्णिहौ
उष्णिहः
द्वितीया
उष्णिहम्
उष्णिहौ
उष्णिहः
तृतीया
उष्णिहा
उष्णिग्भ्याम्
उष्णिग्भिः
चतुर्थी
उष्णिहे
उष्णिग्भ्याम्
उष्णिग्भ्यः
पञ्चमी
उष्णिहः
उष्णिग्भ्याम्
उष्णिग्भ्यः
षष्ठी
उष्णिहः
उष्णिहोः
उष्णिहाम्
सप्तमी
उष्णिहि
उष्णिहोः
उष्णिक्षु