प्लोतृ - (नपुं) शब्दस्य तुलना


 
प्रथमा  एकवचनम्
प्लोतृ
प्लोता
धाता
भ्राता
स्वसा
धातृ
प्रथमा  द्विवचनम्
प्लोतृणी
प्लोतारौ
धातारौ
भ्रातरौ
स्वसारौ
धातृणी
प्रथमा  बहुवचनम्
प्लोतॄणि
प्लोतारः
धातारः
भ्रातरः
स्वसारः
धातॄणि
सम्बोधन  एकवचनम्
प्लोतः / प्लोतृ
प्लोतः
धातः
भ्रातः
स्वसः
धातः / धातृ
सम्बोधन  द्विवचनम्
प्लोतृणी
प्लोतारौ
धातारौ
भ्रातरौ
स्वसारौ
धातृणी
सम्बोधन  बहुवचनम्
प्लोतॄणि
प्लोतारः
धातारः
भ्रातरः
स्वसारः
धातॄणि
द्वितीया  एकवचनम्
प्लोतृ
प्लोतारम्
धातारम्
भ्रातरम्
स्वसारम्
धातृ
द्वितीया  द्विवचनम्
प्लोतृणी
प्लोतारौ
धातारौ
भ्रातरौ
स्वसारौ
धातृणी
द्वितीया  बहुवचनम्
प्लोतॄणि
प्लोतॄन्
धातॄन्
भ्रातॄन्
स्वसॄः
धातॄणि
तृतीया  एकवचनम्
प्लोत्रा / प्लोतृणा
प्लोत्रा
धात्रा
भ्रात्रा
स्वस्रा
धात्रा / धातृणा
तृतीया  द्विवचनम्
प्लोतृभ्याम्
प्लोतृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
तृतीया  बहुवचनम्
प्लोतृभिः
प्लोतृभिः
धातृभिः
भ्रातृभिः
स्वसृभिः
धातृभिः
चतुर्थी  एकवचनम्
प्लोत्रे / प्लोतृणे
प्लोत्रे
धात्रे
भ्रात्रे
स्वस्रे
धात्रे / धातृणे
चतुर्थी  द्विवचनम्
प्लोतृभ्याम्
प्लोतृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
चतुर्थी  बहुवचनम्
प्लोतृभ्यः
प्लोतृभ्यः
धातृभ्यः
भ्रातृभ्यः
स्वसृभ्यः
धातृभ्यः
पञ्चमी  एकवचनम्
प्लोतुः / प्लोतृणः
प्लोतुः
धातुः
भ्रातुः
स्वसुः
धातुः / धातृणः
पञ्चमी  द्विवचनम्
प्लोतृभ्याम्
प्लोतृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
पञ्चमी  बहुवचनम्
प्लोतृभ्यः
प्लोतृभ्यः
धातृभ्यः
भ्रातृभ्यः
स्वसृभ्यः
धातृभ्यः
षष्ठी  एकवचनम्
प्लोतुः / प्लोतृणः
प्लोतुः
धातुः
भ्रातुः
स्वसुः
धातुः / धातृणः
षष्ठी  द्विवचनम्
प्लोत्रोः / प्लोतृणोः
प्लोत्रोः
धात्रोः
भ्रात्रोः
स्वस्रोः
धात्रोः / धातृणोः
षष्ठी  बहुवचनम्
प्लोतॄणाम्
प्लोतॄणाम्
धातॄणाम्
भ्रातॄणाम्
स्वसॄणाम्
धातॄणाम्
सप्तमी  एकवचनम्
प्लोतरि / प्लोतृणि
प्लोतरि
धातरि
भ्रातरि
स्वसरि
धातरि / धातृणि
सप्तमी  द्विवचनम्
प्लोत्रोः / प्लोतृणोः
प्लोत्रोः
धात्रोः
भ्रात्रोः
स्वस्रोः
धात्रोः / धातृणोः
सप्तमी  बहुवचनम्
प्लोतृषु
प्लोतृषु
धातृषु
भ्रातृषु
स्वसृषु
धातृषु
प्रथमा  एकवचनम्
प्रथमा  द्विवचनम्
प्लोतृणी
प्लोतारौ
धातारौ
भ्रातरौ
धातृणी
प्रथमा  बहुवचनम्
प्लोतॄणि
प्लोतारः
धातारः
भ्रातरः
धातॄणि
सम्बोधन  एकवचनम्
प्लोतः / प्लोतृ
धातः / धातृ
सम्बोधन  द्विवचनम्
प्लोतृणी
प्लोतारौ
धातारौ
भ्रातरौ
धातृणी
सम्बोधन  बहुवचनम्
प्लोतॄणि
प्लोतारः
धातारः
भ्रातरः
धातॄणि
द्वितीया  एकवचनम्
प्लोतारम्
धातारम्
भ्रातरम्
स्वसारम्
द्वितीया  द्विवचनम्
प्लोतृणी
प्लोतारौ
धातारौ
भ्रातरौ
धातृणी
द्वितीया  बहुवचनम्
प्लोतॄणि
प्लोतॄन्
धातॄन्
भ्रातॄन्
धातॄणि
तृतीया  एकवचनम्
प्लोत्रा / प्लोतृणा
प्लोत्रा
धात्रा
भ्रात्रा
धात्रा / धातृणा
तृतीया  द्विवचनम्
प्लोतृभ्याम्
प्लोतृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
तृतीया  बहुवचनम्
प्लोतृभिः
प्लोतृभिः
धातृभिः
भ्रातृभिः
स्वसृभिः
धातृभिः
चतुर्थी  एकवचनम्
प्लोत्रे / प्लोतृणे
प्लोत्रे
धात्रे
भ्रात्रे
धात्रे / धातृणे
चतुर्थी  द्विवचनम्
प्लोतृभ्याम्
प्लोतृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
चतुर्थी  बहुवचनम्
प्लोतृभ्यः
प्लोतृभ्यः
धातृभ्यः
भ्रातृभ्यः
स्वसृभ्यः
धातृभ्यः
पञ्चमी  एकवचनम्
प्लोतुः / प्लोतृणः
प्लोतुः
धातुः
भ्रातुः
धातुः / धातृणः
पञ्चमी  द्विवचनम्
प्लोतृभ्याम्
प्लोतृभ्याम्
धातृभ्याम्
भ्रातृभ्याम्
स्वसृभ्याम्
धातृभ्याम्
पञ्चमी  बहुवचनम्
प्लोतृभ्यः
प्लोतृभ्यः
धातृभ्यः
भ्रातृभ्यः
स्वसृभ्यः
धातृभ्यः
षष्ठी  एकवचनम्
प्लोतुः / प्लोतृणः
प्लोतुः
धातुः
भ्रातुः
धातुः / धातृणः
षष्ठी  द्विवचनम्
प्लोत्रोः / प्लोतृणोः
प्लोत्रोः
धात्रोः
भ्रात्रोः
स्वस्रोः
धात्रोः / धातृणोः
षष्ठी  बहुवचनम्
प्लोतॄणाम्
प्लोतॄणाम्
धातॄणाम्
भ्रातॄणाम्
स्वसॄणाम्
धातॄणाम्
सप्तमी  एकवचनम्
प्लोतरि / प्लोतृणि
प्लोतरि
धातरि
भ्रातरि
धातरि / धातृणि
सप्तमी  द्विवचनम्
प्लोत्रोः / प्लोतृणोः
प्लोत्रोः
धात्रोः
भ्रात्रोः
स्वस्रोः
धात्रोः / धातृणोः
सप्तमी  बहुवचनम्
प्लोतृषु
प्लोतृषु
धातृषु
भ्रातृषु
धातृषु