प्लोतृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
प्लोतृ
प्लोतृणी
प्लोतॄणि
सम्बोधन
प्लोतः / प्लोतृ
प्लोतृणी
प्लोतॄणि
द्वितीया
प्लोतृ
प्लोतृणी
प्लोतॄणि
तृतीया
प्लोत्रा / प्लोतृणा
प्लोतृभ्याम्
प्लोतृभिः
चतुर्थी
प्लोत्रे / प्लोतृणे
प्लोतृभ्याम्
प्लोतृभ्यः
पञ्चमी
प्लोतुः / प्लोतृणः
प्लोतृभ्याम्
प्लोतृभ्यः
षष्ठी
प्लोतुः / प्लोतृणः
प्लोत्रोः / प्लोतृणोः
प्लोतॄणाम्
सप्तमी
प्लोतरि / प्लोतृणि
प्लोत्रोः / प्लोतृणोः
प्लोतृषु
 
एक
द्वि
बहु
प्रथमा
प्लोतृ
प्लोतृणी
प्लोतॄणि
सम्बोधन
प्लोतः / प्लोतृ
प्लोतृणी
प्लोतॄणि
द्वितीया
प्लोतृ
प्लोतृणी
प्लोतॄणि
तृतीया
प्लोत्रा / प्लोतृणा
प्लोतृभ्याम्
प्लोतृभिः
चतुर्थी
प्लोत्रे / प्लोतृणे
प्लोतृभ्याम्
प्लोतृभ्यः
पञ्चमी
प्लोतुः / प्लोतृणः
प्लोतृभ्याम्
प्लोतृभ्यः
षष्ठी
प्लोतुः / प्लोतृणः
प्लोत्रोः / प्लोतृणोः
प्लोतॄणाम्
सप्तमी
प्लोतरि / प्लोतृणि
प्लोत्रोः / प्लोतृणोः
प्लोतृषु


अन्याः