कृदन्तरूपाणि - ह्राद् + णिच्+सन् - ह्रादँ अव्यक्ते शब्दे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
जिह्रादयिषणम्
अनीयर्
जिह्रादयिषणीयः - जिह्रादयिषणीया
ण्वुल्
जिह्रादयिषकः - जिह्रादयिषिका
तुमुँन्
जिह्रादयिषितुम्
तव्य
जिह्रादयिषितव्यः - जिह्रादयिषितव्या
तृच्
जिह्रादयिषिता - जिह्रादयिषित्री
क्त्वा
जिह्रादयिषित्वा
क्तवतुँ
जिह्रादयिषितवान् - जिह्रादयिषितवती
क्त
जिह्रादयिषितः - जिह्रादयिषिता
शतृँ
जिह्रादयिषन् - जिह्रादयिषन्ती
शानच्
जिह्रादयिषमाणः - जिह्रादयिषमाणा
यत्
जिह्रादयिष्यः - जिह्रादयिष्या
अच्
जिह्रादयिषः - जिह्रादयिषा
घञ्
जिह्रादयिषः
जिह्रादयिषा


सनादि प्रत्ययाः

उपसर्गाः