कृदन्तरूपाणि - निस् + ह्राद् + णिच् + सन् - ह्रादँ अव्यक्ते शब्दे - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्जिह्रादयिषणम्
अनीयर्
निर्जिह्रादयिषणीयः - निर्जिह्रादयिषणीया
ण्वुल्
निर्जिह्रादयिषकः - निर्जिह्रादयिषिका
तुमुँन्
निर्जिह्रादयिषितुम्
तव्य
निर्जिह्रादयिषितव्यः - निर्जिह्रादयिषितव्या
तृच्
निर्जिह्रादयिषिता - निर्जिह्रादयिषित्री
ल्यप्
निर्जिह्रादयिष्य
क्तवतुँ
निर्जिह्रादयिषितवान् - निर्जिह्रादयिषितवती
क्त
निर्जिह्रादयिषितः - निर्जिह्रादयिषिता
शतृँ
निर्जिह्रादयिषन् - निर्जिह्रादयिषन्ती
शानच्
निर्जिह्रादयिषमाणः - निर्जिह्रादयिषमाणा
यत्
निर्जिह्रादयिष्यः - निर्जिह्रादयिष्या
अच्
निर्जिह्रादयिषः - निर्जिह्रादयिषा
घञ्
निर्जिह्रादयिषः
निर्जिह्रादयिषा


सनादि प्रत्ययाः

उपसर्गाः