कृदन्तरूपाणि - अभि + ह्राद् + णिच्+सन् - ह्रादँ अव्यक्ते शब्दे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिजिह्रादयिषणम्
अनीयर्
अभिजिह्रादयिषणीयः - अभिजिह्रादयिषणीया
ण्वुल्
अभिजिह्रादयिषकः - अभिजिह्रादयिषिका
तुमुँन्
अभिजिह्रादयिषितुम्
तव्य
अभिजिह्रादयिषितव्यः - अभिजिह्रादयिषितव्या
तृच्
अभिजिह्रादयिषिता - अभिजिह्रादयिषित्री
ल्यप्
अभिजिह्रादयिष्य
क्तवतुँ
अभिजिह्रादयिषितवान् - अभिजिह्रादयिषितवती
क्त
अभिजिह्रादयिषितः - अभिजिह्रादयिषिता
शतृँ
अभिजिह्रादयिषन् - अभिजिह्रादयिषन्ती
शानच्
अभिजिह्रादयिषमाणः - अभिजिह्रादयिषमाणा
यत्
अभिजिह्रादयिष्यः - अभिजिह्रादयिष्या
अच्
अभिजिह्रादयिषः - अभिजिह्रादयिषा
घञ्
अभिजिह्रादयिषः
अभिजिह्रादयिषा


सनादि प्रत्ययाः

उपसर्गाः