कृदन्तरूपाणि - प्रति + ह्राद् + णिच्+सन् - ह्रादँ अव्यक्ते शब्दे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिजिह्रादयिषणम्
अनीयर्
प्रतिजिह्रादयिषणीयः - प्रतिजिह्रादयिषणीया
ण्वुल्
प्रतिजिह्रादयिषकः - प्रतिजिह्रादयिषिका
तुमुँन्
प्रतिजिह्रादयिषितुम्
तव्य
प्रतिजिह्रादयिषितव्यः - प्रतिजिह्रादयिषितव्या
तृच्
प्रतिजिह्रादयिषिता - प्रतिजिह्रादयिषित्री
ल्यप्
प्रतिजिह्रादयिष्य
क्तवतुँ
प्रतिजिह्रादयिषितवान् - प्रतिजिह्रादयिषितवती
क्त
प्रतिजिह्रादयिषितः - प्रतिजिह्रादयिषिता
शतृँ
प्रतिजिह्रादयिषन् - प्रतिजिह्रादयिषन्ती
शानच्
प्रतिजिह्रादयिषमाणः - प्रतिजिह्रादयिषमाणा
यत्
प्रतिजिह्रादयिष्यः - प्रतिजिह्रादयिष्या
अच्
प्रतिजिह्रादयिषः - प्रतिजिह्रादयिषा
घञ्
प्रतिजिह्रादयिषः
प्रतिजिह्रादयिषा


सनादि प्रत्ययाः

उपसर्गाः