कृदन्तरूपाणि - स्वद् + यङ् + सन् - ष्वदँ आस्वादने - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सास्वद्येषणम्
अनीयर्
सास्वद्येषणीयः - सास्वद्येषणीया
ण्वुल्
सास्वद्येषकः - सास्वद्येषिका
तुमुँन्
सास्वद्येषितुम्
तव्य
सास्वद्येषितव्यः - सास्वद्येषितव्या
तृच्
सास्वद्येषिता - सास्वद्येषित्री
क्त्वा
सास्वद्येषित्वा
क्तवतुँ
सास्वद्येषितवान् - सास्वद्येषितवती
क्त
सास्वद्येषितः - सास्वद्येषिता
शानच्
सास्वद्येषमाणः - सास्वद्येषमाणा
यत्
सास्वद्येष्यः - सास्वद्येष्या
अच्
सास्वद्येषः - सास्वद्येषा
घञ्
सास्वद्येषः
सास्वद्येषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः