कृदन्तरूपाणि - सु + रध् + सन् - रधँ हिंसासंराद्ध्योः - दिवादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुरिरधिषणम् / सुरित्सनम् / सुरिरत्सनम्
अनीयर्
सुरिरधिषणीयः / सुरित्सनीयः / सुरिरत्सनीयः - सुरिरधिषणीया / सुरित्सनीया / सुरिरत्सनीया
ण्वुल्
सुरिरधिषकः / सुरित्सकः / सुरिरत्सकः - सुरिरधिषिका / सुरित्सिका / सुरिरत्सिका
तुमुँन्
सुरिरधिषितुम् / सुरित्सितुम् / सुरिरत्सितुम्
तव्य
सुरिरधिषितव्यः / सुरित्सितव्यः / सुरिरत्सितव्यः - सुरिरधिषितव्या / सुरित्सितव्या / सुरिरत्सितव्या
तृच्
सुरिरधिषिता / सुरित्सिता / सुरिरत्सिता - सुरिरधिषित्री / सुरित्सित्री / सुरिरत्सित्री
ल्यप्
सुरिरधिष्य / सुरित्स्य / सुरिरत्स्य
क्तवतुँ
सुरिरधिषितवान् / सुरित्सितवान् / सुरिरत्सितवान् - सुरिरधिषितवती / सुरित्सितवती / सुरिरत्सितवती
क्त
सुरिरधिषितः / सुरित्सितः / सुरिरत्सितः - सुरिरधिषिता / सुरित्सिता / सुरिरत्सिता
शतृँ
सुरिरधिषन् / सुरित्सन् / सुरिरत्सन् - सुरिरधिषन्ती / सुरित्सन्ती / सुरिरत्सन्ती
यत्
सुरिरधिष्यः / सुरित्स्यः / सुरिरत्स्यः - सुरिरधिष्या / सुरित्स्या / सुरिरत्स्या
अच्
सुरिरधिषः / सुरित्सः / सुरिरत्सः - सुरिरधिषा - सुरित्सा - सुरिरत्सा
घञ्
सुरिरधिषः / सुरित्सः / सुरिरत्सः
सुरिरधिषा / सुरित्सा / सुरिरत्सा


सनादि प्रत्ययाः

उपसर्गाः