कृदन्तरूपाणि - आङ् + रध् + सन् - रधँ हिंसासंराद्ध्योः - दिवादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आरिरधिषणम् / आरित्सनम् / आरिरत्सनम्
अनीयर्
आरिरधिषणीयः / आरित्सनीयः / आरिरत्सनीयः - आरिरधिषणीया / आरित्सनीया / आरिरत्सनीया
ण्वुल्
आरिरधिषकः / आरित्सकः / आरिरत्सकः - आरिरधिषिका / आरित्सिका / आरिरत्सिका
तुमुँन्
आरिरधिषितुम् / आरित्सितुम् / आरिरत्सितुम्
तव्य
आरिरधिषितव्यः / आरित्सितव्यः / आरिरत्सितव्यः - आरिरधिषितव्या / आरित्सितव्या / आरिरत्सितव्या
तृच्
आरिरधिषिता / आरित्सिता / आरिरत्सिता - आरिरधिषित्री / आरित्सित्री / आरिरत्सित्री
ल्यप्
आरिरधिष्य / आरित्स्य / आरिरत्स्य
क्तवतुँ
आरिरधिषितवान् / आरित्सितवान् / आरिरत्सितवान् - आरिरधिषितवती / आरित्सितवती / आरिरत्सितवती
क्त
आरिरधिषितः / आरित्सितः / आरिरत्सितः - आरिरधिषिता / आरित्सिता / आरिरत्सिता
शतृँ
आरिरधिषन् / आरित्सन् / आरिरत्सन् - आरिरधिषन्ती / आरित्सन्ती / आरिरत्सन्ती
यत्
आरिरधिष्यः / आरित्स्यः / आरिरत्स्यः - आरिरधिष्या / आरित्स्या / आरिरत्स्या
अच्
आरिरधिषः / आरित्सः / आरिरत्सः - आरिरधिषा - आरित्सा - आरिरत्सा
घञ्
आरिरधिषः / आरित्सः / आरिरत्सः
आरिरधिषा / आरित्सा / आरिरत्सा


सनादि प्रत्ययाः

उपसर्गाः