कृदन्तरूपाणि - रध् + सन् - रधँ हिंसासंराद्ध्योः - दिवादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
रिरधिषणम् / रित्सनम् / रिरत्सनम्
अनीयर्
रिरधिषणीयः / रित्सनीयः / रिरत्सनीयः - रिरधिषणीया / रित्सनीया / रिरत्सनीया
ण्वुल्
रिरधिषकः / रित्सकः / रिरत्सकः - रिरधिषिका / रित्सिका / रिरत्सिका
तुमुँन्
रिरधिषितुम् / रित्सितुम् / रिरत्सितुम्
तव्य
रिरधिषितव्यः / रित्सितव्यः / रिरत्सितव्यः - रिरधिषितव्या / रित्सितव्या / रिरत्सितव्या
तृच्
रिरधिषिता / रित्सिता / रिरत्सिता - रिरधिषित्री / रित्सित्री / रिरत्सित्री
क्त्वा
रिरधिषित्वा / रित्सित्वा / रिरत्सित्वा
क्तवतुँ
रिरधिषितवान् / रित्सितवान् / रिरत्सितवान् - रिरधिषितवती / रित्सितवती / रिरत्सितवती
क्त
रिरधिषितः / रित्सितः / रिरत्सितः - रिरधिषिता / रित्सिता / रिरत्सिता
शतृँ
रिरधिषन् / रित्सन् / रिरत्सन् - रिरधिषन्ती / रित्सन्ती / रिरत्सन्ती
यत्
रिरधिष्यः / रित्स्यः / रिरत्स्यः - रिरधिष्या / रित्स्या / रिरत्स्या
अच्
रिरधिषः / रित्सः / रिरत्सः - रिरधिषा - रित्सा - रिरत्सा
घञ्
रिरधिषः / रित्सः / रिरत्सः
रिरधिषा / रित्सा / रिरत्सा


सनादि प्रत्ययाः

उपसर्गाः