कृदन्तरूपाणि - रध् + णिच्+सन् - रधँ हिंसासंराद्ध्योः - दिवादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
रिरन्धयिषणम्
अनीयर्
रिरन्धयिषणीयः - रिरन्धयिषणीया
ण्वुल्
रिरन्धयिषकः - रिरन्धयिषिका
तुमुँन्
रिरन्धयिषितुम्
तव्य
रिरन्धयिषितव्यः - रिरन्धयिषितव्या
तृच्
रिरन्धयिषिता - रिरन्धयिषित्री
क्त्वा
रिरन्धयिषित्वा
क्तवतुँ
रिरन्धयिषितवान् - रिरन्धयिषितवती
क्त
रिरन्धयिषितः - रिरन्धयिषिता
शतृँ
रिरन्धयिषन् - रिरन्धयिषन्ती
शानच्
रिरन्धयिषमाणः - रिरन्धयिषमाणा
यत्
रिरन्धयिष्यः - रिरन्धयिष्या
अच्
रिरन्धयिषः - रिरन्धयिषा
घञ्
रिरन्धयिषः
रिरन्धयिषा


सनादि प्रत्ययाः

उपसर्गाः