कृदन्तरूपाणि - सिध् + णिच्+सन् - षिधूँ शास्त्रे माङ्गल्ये च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सिषेधयिषणम्
अनीयर्
सिषेधयिषणीयः - सिषेधयिषणीया
ण्वुल्
सिषेधयिषकः - सिषेधयिषिका
तुमुँन्
सिषेधयिषितुम्
तव्य
सिषेधयिषितव्यः - सिषेधयिषितव्या
तृच्
सिषेधयिषिता - सिषेधयिषित्री
क्त्वा
सिषेधयिषित्वा
क्तवतुँ
सिषेधयिषितवान् - सिषेधयिषितवती
क्त
सिषेधयिषितः - सिषेधयिषिता
शतृँ
सिषेधयिषन् - सिषेधयिषन्ती
शानच्
सिषेधयिषमाणः - सिषेधयिषमाणा
यत्
सिषेधयिष्यः - सिषेधयिष्या
अच्
सिषेधयिषः - सिषेधयिषा
घञ्
सिषेधयिषः
सिषेधयिषा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः