कृदन्तरूपाणि - सम् + वि + वस् - वसुँ स्तम्भे - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सव्ँविवसनम् / संविवसनम्
अनीयर्
सव्ँविवसनीयः / संविवसनीयः - सव्ँविवसनीया / संविवसनीया
ण्वुल्
सव्ँविवासकः / संविवासकः - सव्ँविवासिका / संविवासिका
तुमुँन्
सव्ँविवसितुम् / संविवसितुम्
तव्य
सव्ँविवसितव्यः / संविवसितव्यः - सव्ँविवसितव्या / संविवसितव्या
तृच्
सव्ँविवसिता / संविवसिता - सव्ँविवसित्री / संविवसित्री
ल्यप्
सव्ँविवस्य / संविवस्य
क्तवतुँ
सव्ँविवस्तवान् / संविवस्तवान् - सव्ँविवस्तवती / संविवस्तवती
क्त
सव्ँविवस्तः / संविवस्तः - सव्ँविवस्ता / संविवस्ता
शतृँ
सव्ँविवस्यन् / संविवस्यन् - सव्ँविवस्यन्ती / संविवस्यन्ती
ण्यत्
सव्ँविवास्यः / संविवास्यः - सव्ँविवास्या / संविवास्या
अच्
सव्ँविवसः / संविवसः - सव्ँविवसा - संविवसा
घञ्
सव्ँविवासः / संविवासः
क्तिन्
सव्ँविवस्तिः / संविवस्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः