कृदन्तरूपाणि - सम् + वि + वस् - वस स्नेहच्छेदापहरणेषु - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सव्ँविवसनम् / संविवसनम्
अनीयर्
सव्ँविवसनीयः / संविवसनीयः - सव्ँविवसनीया / संविवसनीया
ण्वुल्
सव्ँविवसकः / संविवसकः - सव्ँविवसिका / संविवसिका
तुमुँन्
सव्ँविवसयितुम् / संविवसयितुम्
तव्य
सव्ँविवसयितव्यः / संविवसयितव्यः - सव्ँविवसयितव्या / संविवसयितव्या
तृच्
सव्ँविवसयिता / संविवसयिता - सव्ँविवसयित्री / संविवसयित्री
ल्यप्
सव्ँविवसय्य / संविवसय्य
क्तवतुँ
सव्ँविवसितवान् / संविवसितवान् - सव्ँविवसितवती / संविवसितवती
क्त
सव्ँविवसितः / संविवसितः - सव्ँविवसिता / संविवसिता
शतृँ
सव्ँविवसयन् / संविवसयन् - सव्ँविवसयन्ती / संविवसयन्ती
शानच्
सव्ँविवसयमानः / संविवसयमानः - सव्ँविवसयमाना / संविवसयमाना
यत्
सव्ँविवस्यः / संविवस्यः - सव्ँविवस्या / संविवस्या
अच्
सव्ँविवसः / संविवसः - सव्ँविवसा - संविवसा
युच्
सव्ँविवसना / संविवसना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः