कृदन्तरूपाणि - सम् + वि + वस् - वसँ निवासे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सव्ँविवसनम् / संविवसनम्
अनीयर्
सव्ँविवसनीयः / संविवसनीयः - सव्ँविवसनीया / संविवसनीया
ण्वुल्
सव्ँविवासकः / संविवासकः - सव्ँविवासिका / संविवासिका
तुमुँन्
सव्ँविवस्तुम् / संविवस्तुम्
तव्य
सव्ँविवस्तव्यः / संविवस्तव्यः - सव्ँविवस्तव्या / संविवस्तव्या
तृच्
सव्ँविवस्ता / संविवस्ता - सव्ँविवस्त्री / संविवस्त्री
ल्यप्
सव्ँव्युष्य / संव्युष्य
क्तवतुँ
सव्ँव्युषितवान् / संव्युषितवान् - सव्ँव्युषितवती / संव्युषितवती
क्त
सव्ँव्युषितः / संव्युषितः - सव्ँव्युषिता / संव्युषिता
शतृँ
सव्ँविवसन् / संविवसन् - सव्ँविवसन्ती / संविवसन्ती
शानच्
सव्ँविवसमानः / संविवसमानः - सव्ँविवसमाना / संविवसमाना
ण्यत्
सव्ँविवास्यः / संविवास्यः - सव्ँविवास्या / संविवास्या
अच्
सव्ँविवसः / संविवसः - सव्ँविवसा - संविवसा
घञ्
सव्ँविवासः / संविवासः
क्तिन्
सव्ँव्युष्टिः / संव्युष्टिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः