कृदन्तरूपाणि - सम् + वि + ईक्ष् - ईक्षँ दर्शने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सव्ँवीक्षणम् / संवीक्षणम्
अनीयर्
सव्ँवीक्षणीयः / संवीक्षणीयः - सव्ँवीक्षणीया / संवीक्षणीया
ण्वुल्
सव्ँवीक्षकः / संवीक्षकः - सव्ँवीक्षिका / संवीक्षिका
तुमुँन्
सव्ँवीक्षितुम् / संवीक्षितुम्
तव्य
सव्ँवीक्षितव्यः / संवीक्षितव्यः - सव्ँवीक्षितव्या / संवीक्षितव्या
तृच्
सव्ँवीक्षिता / संवीक्षिता - सव्ँवीक्षित्री / संवीक्षित्री
ल्यप्
सव्ँवीक्ष्य / संवीक्ष्य
क्तवतुँ
सव्ँवीक्षितवान् / संवीक्षितवान् - सव्ँवीक्षितवती / संवीक्षितवती
क्त
सव्ँवीक्षितः / संवीक्षितः - सव्ँवीक्षिता / संवीक्षिता
शानच्
सव्ँवीक्षमाणः / संवीक्षमाणः - सव्ँवीक्षमाणा / संवीक्षमाणा
ण्यत्
सव्ँवीक्ष्यः / संवीक्ष्यः - सव्ँवीक्ष्या / संवीक्ष्या
अच्
सव्ँवीक्षः / संवीक्षः - सव्ँवीक्षा - संवीक्षा
घञ्
सव्ँवीक्षः / संवीक्षः
सव्ँवीक्षा / संवीक्षा


सनादि प्रत्ययाः

उपसर्गाः