कृदन्तरूपाणि - सम् + प्र + ईक्ष् - ईक्षँ दर्शने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सम्प्रेक्षणम् / संप्रेक्षणम्
अनीयर्
सम्प्रेक्षणीयः / संप्रेक्षणीयः - सम्प्रेक्षणीया / संप्रेक्षणीया
ण्वुल्
सम्प्रेक्षकः / संप्रेक्षकः - सम्प्रेक्षिका / संप्रेक्षिका
तुमुँन्
सम्प्रेक्षितुम् / संप्रेक्षितुम्
तव्य
सम्प्रेक्षितव्यः / संप्रेक्षितव्यः - सम्प्रेक्षितव्या / संप्रेक्षितव्या
तृच्
सम्प्रेक्षिता / संप्रेक्षिता - सम्प्रेक्षित्री / संप्रेक्षित्री
ल्यप्
सम्प्रेक्ष्य / संप्रेक्ष्य
क्तवतुँ
सम्प्रेक्षितवान् / संप्रेक्षितवान् - सम्प्रेक्षितवती / संप्रेक्षितवती
क्त
सम्प्रेक्षितः / संप्रेक्षितः - सम्प्रेक्षिता / संप्रेक्षिता
शानच्
सम्प्रेक्षमाणः / संप्रेक्षमाणः - सम्प्रेक्षमाणा / संप्रेक्षमाणा
ण्यत्
सम्प्रेक्ष्यः / संप्रेक्ष्यः - सम्प्रेक्ष्या / संप्रेक्ष्या
अच्
सम्प्रेक्षः / संप्रेक्षः - सम्प्रेक्षा - संप्रेक्षा
घञ्
सम्प्रेक्षः / संप्रेक्षः
सम्प्रेक्षा / संप्रेक्षा


सनादि प्रत्ययाः

उपसर्गाः