कृदन्तरूपाणि - परि + अव + ईक्ष् - ईक्षँ दर्शने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पर्यवेक्षणम्
अनीयर्
पर्यवेक्षणीयः - पर्यवेक्षणीया
ण्वुल्
पर्यवेक्षकः - पर्यवेक्षिका
तुमुँन्
पर्यवेक्षितुम्
तव्य
पर्यवेक्षितव्यः - पर्यवेक्षितव्या
तृच्
पर्यवेक्षिता - पर्यवेक्षित्री
ल्यप्
पर्यवेक्ष्य
क्तवतुँ
पर्यवेक्षितवान् - पर्यवेक्षितवती
क्त
पर्यवेक्षितः - पर्यवेक्षिता
शानच्
पर्यवेक्षमाणः - पर्यवेक्षमाणा
ण्यत्
पर्यवेक्ष्यः - पर्यवेक्ष्या
अच्
पर्यवेक्षः - पर्यवेक्षा
घञ्
पर्यवेक्षः
पर्यवेक्षा


सनादि प्रत्ययाः

उपसर्गाः