कृदन्तरूपाणि - परि + ईक्ष् - ईक्षँ दर्शने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परीक्षणम्
अनीयर्
परीक्षणीयः - परीक्षणीया
ण्वुल्
परीक्षकः - परीक्षिका
तुमुँन्
परीक्षितुम्
तव्य
परीक्षितव्यः - परीक्षितव्या
तृच्
परीक्षिता - परीक्षित्री
ल्यप्
परीक्ष्य
क्तवतुँ
परीक्षितवान् - परीक्षितवती
क्त
परीक्षितः - परीक्षिता
शानच्
परीक्षमाणः - परीक्षमाणा
ण्यत्
परीक्ष्यः - परीक्ष्या
अच्
परीक्षः - परीक्षा
घञ्
परीक्षः
परीक्षा


सनादि प्रत्ययाः

उपसर्गाः