कृदन्तरूपाणि - सम् + लुण्ड् - लुडिँ स्तेये इत्यपरे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सल्ँलुण्डनम् / संलुण्डनम्
अनीयर्
सल्ँलुण्डनीयः / संलुण्डनीयः - सल्ँलुण्डनीया / संलुण्डनीया
ण्वुल्
सल्ँलुण्डकः / संलुण्डकः - सल्ँलुण्डिका / संलुण्डिका
तुमुँन्
सल्ँलुण्डितुम् / संलुण्डितुम्
तव्य
सल्ँलुण्डितव्यः / संलुण्डितव्यः - सल्ँलुण्डितव्या / संलुण्डितव्या
तृच्
सल्ँलुण्डिता / संलुण्डिता - सल्ँलुण्डित्री / संलुण्डित्री
ल्यप्
सल्ँलुण्ड्य / संलुण्ड्य
क्तवतुँ
सल्ँलुण्डितवान् / संलुण्डितवान् - सल्ँलुण्डितवती / संलुण्डितवती
क्त
सल्ँलुण्डितः / संलुण्डितः - सल्ँलुण्डिता / संलुण्डिता
शतृँ
सल्ँलुण्डन् / संलुण्डन् - सल्ँलुण्डन्ती / संलुण्डन्ती
ण्यत्
सल्ँलुण्ड्यः / संलुण्ड्यः - सल्ँलुण्ड्या / संलुण्ड्या
घञ्
सल्ँलुण्डः / संलुण्डः
सल्ँलुण्डः / संलुण्डः - सल्ँलुण्डा / संलुण्डा
सल्ँलुण्डा / संलुण्डा


सनादि प्रत्ययाः

उपसर्गाः