कृदन्तरूपाणि - निर् + लुण्ड् - लुडिँ स्तेये इत्यपरे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्लुण्डनम्
अनीयर्
निर्लुण्डनीयः - निर्लुण्डनीया
ण्वुल्
निर्लुण्डकः - निर्लुण्डिका
तुमुँन्
निर्लुण्डितुम्
तव्य
निर्लुण्डितव्यः - निर्लुण्डितव्या
तृच्
निर्लुण्डिता - निर्लुण्डित्री
ल्यप्
निर्लुण्ड्य
क्तवतुँ
निर्लुण्डितवान् - निर्लुण्डितवती
क्त
निर्लुण्डितः - निर्लुण्डिता
शतृँ
निर्लुण्डन् - निर्लुण्डन्ती
ण्यत्
निर्लुण्ड्यः - निर्लुण्ड्या
घञ्
निर्लुण्डः
निर्लुण्डः - निर्लुण्डा
निर्लुण्डा


सनादि प्रत्ययाः

उपसर्गाः