कृदन्तरूपाणि - अभि + लुण्ड् - लुडिँ स्तेये इत्यपरे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिलुण्डनम्
अनीयर्
अभिलुण्डनीयः - अभिलुण्डनीया
ण्वुल्
अभिलुण्डकः - अभिलुण्डिका
तुमुँन्
अभिलुण्डितुम्
तव्य
अभिलुण्डितव्यः - अभिलुण्डितव्या
तृच्
अभिलुण्डिता - अभिलुण्डित्री
ल्यप्
अभिलुण्ड्य
क्तवतुँ
अभिलुण्डितवान् - अभिलुण्डितवती
क्त
अभिलुण्डितः - अभिलुण्डिता
शतृँ
अभिलुण्डन् - अभिलुण्डन्ती
ण्यत्
अभिलुण्ड्यः - अभिलुण्ड्या
घञ्
अभिलुण्डः
अभिलुण्डः - अभिलुण्डा
अभिलुण्डा


सनादि प्रत्ययाः

उपसर्गाः